< 2 Timotawus 4 >

1 Ndin ni nliru ulele nin likara nbun Kutelle nin Kristi Yesu, ule na aba gucu anan lai nin nanan kul, bara udak me nin kipin tigome:
īśvarasya gōcarē yaśca yīśuḥ khrīṣṭaḥ svīyāgamanakālē svarājatvēna jīvatāṁ mr̥tānāñca lōkānāṁ vicāraṁ kariṣyati tasya gōcarē 'haṁ tvām idaṁ dr̥ḍham ājñāpayāmi|
2 Su uwazi nliru, so nin shiri, sa kubi di sa na kubi duku ba kpada, gbara, taa kubun, vat nin kanyiri nsuwe nin teru kibinai nanya ndursuzu.
tvaṁ vākyaṁ ghōṣaya kālē'kālē cōtsukō bhava pūrṇayā sahiṣṇutayā śikṣayā ca lōkān prabōdhaya bhartsaya vinayasva ca|
3 Bara kubi din cinu, na anit ma teru nibinai nin ndursuzu ucine ba nani iba na pitiru atimine anan dursuzu kiti alenge na iba shogulu nu nanya nlanzu mine.
yata ētādr̥śaḥ samaya āyāti yasmin lōkā yathārtham upadēśam asahyamānāḥ karṇakaṇḍūyanaviśiṣṭā bhūtvā nijābhilāṣāt śikṣakān saṁgrahīṣyanti
4 Iba kpiliu ulanzu mine kiti nlanzu kidegen, iba na kpillu kusari nlanzu nabin ghari.
satyamatācca śrōtrāṇi nivarttya vipathagāminō bhūtvōpākhyānēṣu pravarttiṣyantē;
5 Amma fe nonko kibinai nanya nimon vat. Tere kibinai nanya nniu; su katwa nnan bellun nliru Kutelle; kullo katwa fe.
kintu tvaṁ sarvvaviṣayē prabuddhō bhava duḥkhabhōgaṁ svīkuru susaṁvādapracārakasya karmma sādhaya nijaparicaryyāṁ pūrṇatvēna kuru ca|
6 Bara meng ina mallu ugutu niyi. Kubi in nyiu nighe nmal dak.
mama prāṇānām utsargō bhavati mama prasthānakālaścōpātiṣṭhat|
7 Nnasu likum licine. Nna min uyinnu sa uyenu nighe.
aham uttamayuddhaṁ kr̥tavān gantavyamārgasyāntaṁ yāvad dhāvitavān viśvāsañca rakṣitavān|
8 Ina malu uciuyi litapa katwa kacine, longo na Cikilari, unan wucu ucine, ama niyi liyiri lole. Ana meng usanin ba, umunu alenge na ima yitu nin su in saku ndak me.
śēṣaṁ puṇyamukuṭaṁ madarthaṁ rakṣitaṁ vidyatē tacca tasmin mahādinē yathārthavicārakēṇa prabhunā mahyaṁ dāyiṣyatē kēvalaṁ mahyam iti nahi kintu yāvantō lōkāstasyāgamanam ākāṅkṣantē tēbhyaḥ sarvvēbhyō 'pi dāyiṣyatē|
9 Yita nin kanyeri udak kiti nighe mas.
tvaṁ tvarayā matsamīpam āgantuṁ yatasva,
10 Bara Dimas na sunni, dinin su nlenge uyie amini na nya udu utasalanika. Kariskis na do ugalatiya, Titus uni nado udalmatiya. (aiōn g165)
yatō dīmā aihikasaṁsāram īhamānō māṁ parityajya thiṣalanīkīṁ gatavān tathā krīṣki rgālātiyāṁ gatavān tītaśca dālmātiyāṁ gatavān| (aiōn g165)
11 Luka ri cas di nimi. Yira Markus ku udak ligowe ninghe, bara adinin ampani kiti nighe nanya katwa we.
kēvalō lūkō mayā sārddhaṁ vidyatē| tvaṁ mārkaṁ saṅginaṁ kr̥tvāgaccha yataḥ sa paricaryyayā mamōpakārī bhaviṣyati,
12 Nna tuu Tikikus ku in Afisas.
tukhikañcāham iphiṣanagaraṁ prēṣitavān|
13 Ugudum nighe nann nna sun Ntaruwas nacara karbus, mino unin asa uba dak, umunu affa ninyerte, Massaman affe vat.
yad ācchādanavastraṁ trōyānagarē kārpasya sannidhau mayā nikṣiptaṁ tvamāgamanasamayē tat pustakāni ca viśēṣataścarmmagranthān ānaya|
14 Iskandari unan kitel nikoro iboo nasu likara linanzang gbardang liti nighe Cikilari ba kurtun ghe nafo na ame nasuzu.
kāṁsyakāraḥ sikandarō mama bahvaniṣṭaṁ kr̥tavān prabhustasya karmmaṇāṁ samucitaphalaṁ dadātu|
15 Fe wang yenje Ucinfe ninghe, bara adi nivira nin liru bite.
tvamapi tasmāt sāvadhānāstiṣṭha yataḥ sō'smākaṁ vākyānām atīva vipakṣō jātaḥ|
16 Nin kusu liti nighe un cizinue, na umong wa yisin nin mie ba. Nani, vat nanite wa su ni. Na Kutelle nwa batiza ileli imone nati mine ba.
mama prathamapratyuttarasamayē kō'pi mama sahāyō nābhavat sarvvē māṁ paryyatyajan tān prati tasya dōṣasya gaṇanā na bhūyāt;
17 Amma Cikilare wa yisin likot nighe atayi likara, bara, nnuzu kiti nighe, bara ubellu nlirue nan se ukullu vat, nwurumi nan se ulanzu. Nwase utucu nnuu nzakki.
kintu prabhu rmama sahāyō 'bhavat yathā ca mayā ghōṣaṇā sādhyēta bhinnajātīyāśca sarvvē susaṁvādaṁ śr̥ṇuyustathā mahyaṁ śaktim adadāt tatō 'haṁ siṁhasya mukhād uddhr̥taḥ|
18 Cikilari ma tucui nanyan ko lome likara linanzang, ama nin ciu yi bara kipin tigo me kitene kani. Kiti mere ngongong so ku udu sa ligang. Uso nani. (aiōn g165)
aparaṁ sarvvasmād duṣkarmmataḥ prabhu rmām uddhariṣyati nijasvargīyarājyaṁ nētuṁ māṁ tārayiṣyati ca| tasya dhanyavādaḥ sadākālaṁ bhūyāt| āmēn| (aiōn g165)
19 Lissoi Briskila ku nin Akila, nin na nan kilarin anisifirus.
tvaṁ priṣkām ākkilam anīṣipharasya parijanāṁśca namaskuru|
20 Erasitus wa lawa Nkorontus, Amma nwasun Tirifehimus ku Nmilatuss nin nkonu.
irāstaḥ karinthanagarē 'tiṣṭhat traphimaśca pīḍitatvāt milītanagarē mayā vyahīyata|
21 Yita nin lissufi, pudens wang nin linus, claudia nin linuana vat din lissufi.
tvaṁ hēmantakālāt pūrvvam āgantuṁ yatasva| ubūlaḥ pūdi rlīnaḥ klaudiyā sarvvē bhrātaraśca tvāṁ namaskurvvatē|
22 Na cikilari so nin Nruhu fe. Na ubolu Kutelle so nin fi.
prabhu ryīśuḥ khrīṣṭastavātmanā saha bhūyāt| yuṣmāsvanugrahō bhūyāt| āmēn|

< 2 Timotawus 4 >