< 2 Utasalonika 1 >

1 Bulus, Silvanus, nin Timoti udu kutii kulau nTassulinika nya Kutelle Uchif nin Cikilari Yesu kristi.
paulaH silvAnastImathiyazcetinAmAno vayam asmadIyatAtam IzvaraM prabhuM yIzukhrISTaJcAzritAM thiSalanIkinAM samitiM prati patraM likhAmaH|
2 Na nshew nin mang se kiti kutellle uchif bit nin cikilari n isa kristi.
asmAkaM tAta IzvaraH prabhu ryIzukhrISTazca yuSmAsvanugrahaM zAntiJca kriyAstAM|
3 Ti ba godo kutelle ko kishii bara anun, linuana, uchaun. Bara kidegen mine din kunju kang, tutung usuu mine bara linuana karin kan.
he bhrAtaraH, yuSmAkaM kRte sarvvadA yathAyogyam Izvarasya dhanyavAdo 'smAbhiH karttavyaH, yato heto ryuSmAkaM vizvAsa uttarottaraM varddhate parasparam ekaikasya prema ca bahuphalaM bhavati|
4 Arik din fo nigiri nin nanun nya natii alau Kutelle bara unonku nibinei nin kidegen mine nyan nieu we na itere nibinei mine.
tasmAd yuSmAbhi ryAvanta upadravaklezAH sahyante teSu yad dheryyaM yazca vizvAsaH prakAzyate tatkAraNAd vayam IzvarIyasamitiSu yuSmAbhiH zlAghAmahe|
5 Ilele udursun sharaa Kutelle ulau, nin nilee imon na iba dak lbata minu nya na iba piru kilari Kutelle na idin nieu bara kinin.
taccezvarasya nyAyavicArasya pramANaM bhavati yato yUyaM yasya kRte duHkhaM sahadhvaM tasyezvarIyarAjyasya yogyA bhavatha|
6 Udi lau Kutelle kurtun unieu udu alenge na ita minu uniew,
yataH svakIyasvargadUtAnAM balaiH sahitasya prabho ryIzoH svargAd AgamanakAle yuSmAkaM klezakebhyaH klezena phaladAnaM sArddhamasmAbhizca
7 nin fi-nu alenge na ina nieu nan nari, asa Cikilari ta dak nin nono ka taah me nya na kara.
klizyamAnebhyo yuSmabhyaM zAntidAnam IzvareNa nyAyyaM bhotsyate;
8 Nya la aba kurtunu alenge na iwa yiru Kutelle kuba, nin na lenge na iwa seru kadura kamang Cikilari Yesu ba.
tadAnIm IzvarAnabhijJebhyo 'smatprabho ryIzukhrISTasya susaMvAdAgrAhakebhyazca lokebhyo jAjvalyamAnena vahninA samucitaM phalaM yIzunA dAsyate;
9 Iba nieu ukpizu nin kul sa ligan nbun Cikilari nin zazinu na kara me. (aiōnios g166)
te ca prabho rvadanAt parAkramayuktavibhavAcca sadAtanavinAzarUpaM daNDaM lapsyante, (aiōnios g166)
10 Asa adaa nloli liri na alau ba zazin gne, alenge na iwa yinin nin gne iba punu tinuu vat bara ile inom na tiwa belin iwa yinin.
kintu tasmin dine svakIyapavitralokeSu virAjituM yuSmAn aparAMzca sarvvAn vizvAsilokAn vismApayituJca sa AgamiSyati yato 'smAkaM pramANe yuSmAbhi rvizvAso'kAri|
11 Bara nene ti di minu nlira ko kishii, Kutelle bite seru uyi chilu mine, a nin kulo imon ichine na idin piziru nya kataah kidegen nin na kara.
ato'smAkam Izvaro yuSmAn tasyAhvAnasya yogyAn karotu saujanyasya zubhaphalaM vizvAsasya guNaJca parAkrameNa sAdhayatviti prArthanAsmAbhiH sarvvadA yuSmannimittaM kriyate,
12 Bara lisan Cikilari bite isa se uzazinu mine, bara ame, bara nshew Kutelle bite nin Cikilari Yesu Kristi.
yatastathA satyasmAkam Izvarasya prabho ryIzukhrISTasya cAnugrahAd asmatprabho ryIzukhrISTasya nAmno gauravaM yuSmAsu yuSmAkamapi gauravaM tasmin prakAziSyate|

< 2 Utasalonika 1 >