< 2 Ukorintiyawa 1 >

1 Bulus unan kadura Yesu Kristi nin su Kutelle, nin Timintawus gwana bit, udu kutii kulau korintiyawe, nin vat nanit alau nigbirin na ikilin acaiya.
IzvarasyecchayA yIzukhrISTasya preritaH paulastimathirbhrAtA ca dvAvetau karinthanagarasthAyai IzvarIyasamitaya AkhAyAdezasthebhyaH sarvvebhyaH pavitralokebhyazca patraM likhataH|
2 Ubolu Kutelle na uda kiti mine kibinayi kisheu unuzu KutelleUcif bite nin Cikilari Yesu Kristi.
asmAkaM tAtasyezvarasya prabhoryIzukhrISTasya cAnugrahaH zAntizca yuSmAsu varttatAM|
3 Na mmari Kutelle nin Cif ncikilari Yesu Kristi soo, ule na amereUcif ukunekune nin Kutelle nonko nibinayi,
kRpAluH pitA sarvvasAntvanAkArIzvarazca yo'smatprabhoryIzukhrISTasya tAta IzvaraH sa dhanyo bhavatu|
4 Ulena adin nonkuzu nibinaiyi bite nanya piwu nibinaiyi bite arik nonko among ale na nibinaiyi mine piya nin nonku nibinai na Kutelle na ma nonku nari mun nibinaibit.
yato vayam IzvarAt sAntvanAM prApya tayA sAntvanayA yat sarvvavidhakliSTAn lokAn sAntvayituM zaknuyAma tadarthaM so'smAkaM sarvvaklezasamaye'smAn sAntvayati|
5 Bara nafo uniyu Kristi karin bara arik nenere ununkuzu nibinayi bite karin nanya Kristi.
yataH khrISTasya klezA yadvad bAhulyenAsmAsu varttante tadvad vayaM khrISTena bahusAntvanADhyA api bhavAmaH|
6 Bara nanin tiwa se upiwu nibinaiyi usuu utucunin nin nonku nibinayi nenere. Sa i wa nonku nibinayi bite unfe unon ku nibinayari, ulena udi na uwa da lanza uniuwe nannarik.
vayaM yadi klizyAmahe tarhi yuSmAkaM sAntvanAparitrANayoH kRte klizyAmahe yato'smAbhi ryAdRzAni duHkhAni sahyante yuSmAkaM tAdRzaduHkhAnAM sahanena tau sAdhayiSyete ityasmin yuSmAnadhi mama dRDhA pratyAzA bhavati|
7 Nin nayi akone bite kitife nyisina nin yiru nafo na una neu nan narik tutung nenere unonku nibinaye.
yadi vA vayaM sAntvanAM labhAmahe tarhi yuSmAkaM sAntvanAparitrANayoH kRte tAmapi labhAmahe| yato yUyaM yAdRg duHkhAnAM bhAgino'bhavata tAdRk sAntvanAyA api bhAgino bhaviSyatheti vayaM jAnImaH|
8 Bara na ti dinin su tiso sa uyiru ba linwana mbeleng na tiwase nanya Asiya; iwa naulin nari nafo na ti wasa ti tere nibinai ba kan har tiwa nutun nibinai sa tim ati ulai.
he bhrAtaraH, AziyAdeze yaH klezo'smAn AkrAmyat taM yUyaM yad anavagatAstiSThata tanmayA bhadraM na manyate| tenAtizaktiklezena vayamatIva pIDitAstasmAt jIvanarakSaNe nirupAyA jAtAzca,
9 Nin nene iwa tinari tishot inkul nati bite bara nanin i wadin yenju nati mase likara kibinai nati bite ba inmaimako kiti Kutelle ulena ana fiya abi.
ato vayaM sveSu na vizvasya mRtalokAnAm utthApayitarIzvare yad vizvAsaM kurmmastadartham asmAbhiH prANadaNDo bhoktavya iti svamanasi nizcitaM|
10 Awa tucu nari nanyang kul nijas, ama kuru atucu nari tutun. Ti kotina ayibit kitene me tutung ama nutu nari
etAdRzabhayaGkarAt mRtyo ryo 'smAn atrAyatedAnImapi trAyate sa itaH paramapyasmAn trAsyate 'smAkam etAdRzI pratyAzA vidyate|
11 Ama su nari nani i wa bun nari nanya nlira anit gbardan ba daduru liburi liboo iyisunu bite bara ubolsu Kutelle na ana ninari nanya nlira na nit gbardan.
etadarthamasmatkRte prArthanayA vayaM yuSmAbhirupakarttavyAstathA kRte bahubhi ryAcito yo'nugraho'smAsu varttiSyate tatkRte bahubhirIzvarasya dhanyavAdo'pi kAriSyate|
12 Nene ilelere ti din fo figiri mung ushaida yiru bite ule na arik wa su nin nati bite nanya yi. Tiwa su nanin bara kata yinu nin lau nin kidegere na wa nuzu kiti Kutelle na nafo kujinjin yii ulele bara nanin inuzu ballu Kutelle.
aparaJca saMsAramadhye vizeSato yuSmanmadhye vayaM sAMsArikyA dhiyA nahi kintvIzvarasyAnugraheNAkuTilatAm IzvarIyasAralyaJcAcaritavanto'trAsmAkaM mano yat pramANaM dadAti tena vayaM zlAghAmahe|
13 Na tidin yarti minu imonile na iwa sa ibele sa uyinin ba indi nin likara kibinai tutung.
yuSmAbhi ryad yat paThyate gRhyate ca tadanyat kimapi yuSmabhyam asmAbhi rna likhyate taccAntaM yAvad yuSmAbhi rgrahISyata ityasmAkam AzA|
14 Nafo na ina malin yinu nari likot, lirum au lirin Cilkilari bite Yesu tina yite udalilin fizu nabanda mine nafo na anung ba yitu unbit.
yUyamitaH pUrvvamapyasmAn aMzato gRhItavantaH, yataH prabho ryIzukhrISTasya dine yadvad yuSmAsvasmAkaM zlAghA tadvad asmAsu yuSmAkamapi zlAghA bhaviSyati|
15 Bara nan wadi nin likara kibinai nilele iwa din nin su indak kitefe nin burnu, au unan sere mbang inse na mara aba.
aparaM yUyaM yad dvitIyaM varaM labhadhve tadarthamitaH pUrvvaM tayA pratyAzayA yuSmatsamIpaM gamiSyAmi
16 Iwa di woru inlasin kit fe cindu Umakidaniya inkueu mda yene fi cin sa Unuzu Makidoniya nani fe nin tiyi ndina udu Ujudia.
yuSmaddezena mAkidaniyAdezaM vrajitvA punastasmAt mAkidaniyAdezAt yuSmatsamIpam etya yuSmAbhi ryihUdAdezaM preSayiSye ceti mama vAJchAsIt|
17 Kubi kona iwa din kpilzu nan, iwa belin kibinai fe? sa uwa yinan miu nin kibinai unitan, bara in woro fi ''ee ee” nin “babu babu”kube kurume?
etAdRzI mantraNA mayA kiM cAJcalyena kRtA? yad yad ahaM mantraye tat kiM viSayilokaiva mantrayANa Adau svIkRtya pazcAd asvIkurvve?
18 Bara nanin nafo na Kutelle unan yinnu sa uyenu nati wasa ti woro “ee” nin “babu” ba.
yuSmAn prati mayA kathitAni vAkyAnyagre svIkRtAni zeSe'svIkRtAni nAbhavan etenezvarasya vizvastatA prakAzate|
19 Bara gono Kutelle Yesu Kirst, ule na Silvanus Timitawus nin mi na beling naya min, na ame “ee “nin ''babu” ba bara nani ame ee wari vat kubi.
mayA silvAnena timathinA cezvarasya putro yo yIzukhrISTo yuSmanmadhye ghoSitaH sa tena svIkRtaH punarasvIkRtazca tannahi kintu sa tasya svIkArasvarUpaeva|
20 Bara vat nalikawali Kutelle ''ee' wari nanya me baranani nanya me asa ti wuru uso nani udu uzazu Kutelle.
Izvarasya mahimA yad asmAbhiH prakAzeta tadartham IzvareNa yad yat pratijJAtaM tatsarvvaM khrISTena svIkRtaM satyIbhUtaJca|
21 Nene Kutelleri munu nari nanya Kristi nin narik.
yuSmAn asmAMzcAbhiSicya yaH khrISTe sthAsnUn karoti sa Izvara eva|
22 Ana tursu nari nin na gilet me na ni nari Ifip nanya nibinai bite minin so kulap ni mele na ama da ninari nin dandaunu.
sa cAsmAn mudrAGkitAn akArSIt satyAGkArasya paNakharUpam AtmAnaM asmAkam antaHkaraNeSu nirakSipacca|
23 Nin nanin ina yicila Kutelle aso unan nizi iba ning bara imele na inati nan daa u Kurintiya ba bara inan unan tucu fiari.
aparaM yuSmAsu karuNAM kurvvan aham etAvatkAlaM yAvat karinthanagaraM na gatavAn iti satyametasmin IzvaraM sAkSiNaM kRtvA mayA svaprANAnAM zapathaH kriyate|
24 Na bara ti di nin su wuru timiin uyenu sa uyenu b, bara na tidi katwa nin yenu sa uyenu miner, bara mmag min, nayinsin nanya yinnu sa uyenu
vayaM yuSmAkaM vizvAsasya niyantAro na bhavAmaH kintu yuSmAkam Anandasya sahAyA bhavAmaH, yasmAd vizvAse yuSmAkaM sthiti rbhavati|

< 2 Ukorintiyawa 1 >