< 2 Ukorintiyawa 5 >

1 Tiyiru ninaa na ti susin ku nanya yii ulele ima da pucu niining, tidi nin nilari kiti Kutelle nanya na acaramnit na kyee ba, barannani nin lisosin sa lingang nanya tkitene kane. (aiōnios g166)
अपरम् अस्माकम् एतस्मिन् पार्थिवे दूष्यरूपे वेश्मनि जीर्णे सतीश्वरेण निर्म्मितम् अकरकृतम् अस्माकम् अनन्तकालस्थायि वेश्मैकं स्वर्गे विद्यत इति वयं जानीमः। (aiōnios g166)
2 na nanya kudanga kone tidin gbulu, ncaa ida kirum nari nin nilari Ketene kane.
यतो हेतोरेतस्मिन् वेश्मनि तिष्ठन्तो वयं तं स्वर्गीयं वासं परिधातुम् आकाङ्क्ष्यमाणा निःश्वसामः।
3 nani tiwa yita suwe nanin bara na tiwa soo asere ba.
तथापीदानीमपि वयं तेन न नग्नाः किन्तु परिहितवसना मन्यामहे।
4 Kidegene tiwa di nanya kudanga kune tiama gbulu bara nati iserengh, nao tidinin su tiso Iseere ba, bara na tidin nin su ikiru narriari, bara imun ile na nidowo wa ni yauna nin lai
एतस्मिन् दूष्ये तिष्ठनतो वयं क्लिश्यमाना निःश्वसामः, यतो वयं वासं त्यक्तुम् इच्छामस्तन्नहि किन्तु तं द्वितीयं वासं परिधातुम् इच्छामः, यतस्तथा कृते जीवनेन मर्त्यं ग्रसिष्यते।
5 Ame ule na adi ke nari bara ile imune Kutelle ari. na ana nari nfep nato, alkawali ni mun ile na idin cinu.
एतदर्थं वयं येन सृष्टाः स ईश्वर एव स चास्मभ्यं सत्यङ्कारस्य पणस्वरूपम् आत्मानं दत्तवान्।
6 nani vat kubi yitan nin nayi akune yinong ti wwa di kitari nanya kudowo, tidi piit nin cefe.
अतएव वयं सर्व्वदोत्सुका भवामः किञ्च शरीरे यावद् अस्माभि र्न्युष्यते तावत् प्रभुतो दूरे प्रोष्यत इति जानीमः,
7 na tidin cin nin yinu sa uyen, nanin yenjunari, ba.
यतो वयं दृष्टिमार्गे न चरामः किन्तु विश्वासमार्गे।
8 Bara nanin ti din nin nay, akune mbara ti yita piit nanya nidowo tiyita kilari nan cif bat.
अपरञ्च शरीराद् दूरे प्रवस्तुं प्रभोः सन्निधौ निवस्तुञ्चाकाङ्क्ष्यमाणा उत्सुका भवामः।
9 ilele na ti taa inin nbung, kika natiwa di kilari nin libau ti tighe kibinai.
तस्मादेव कारणाद् वयं तस्य सन्निधौ निवसन्तस्तस्माद् दूरे प्रवसन्तो वा तस्मै रोचितुं यतामहे।
10 vat bite bin da yisinun bun kutet nin wucun Krist, bara koghe da seru mun ile na idi ime na nanya kidow, sa icininari sa inanzang.
यस्मात् शरीरावस्थायाम् एकैकेन कृतानां कर्म्मणां शुभाशुभफलप्राप्तये सर्व्वइस्माभिः ख्रीष्टस्य विचारासनसम्मुख उपस्थातव्यं।
11 , nin yinu fiu ncef ti din yecu anit, imile na tidi Kutelle din yenju imin kanan, idin cisu kibinai nanere idi kanang nanya nibinai mine.
अतएव प्रभो र्भयानकत्वं विज्ञाय वयं मनुजान् अनुनयामः किञ्चेश्वरस्य गोचरे सप्रकाशा भवामः, युष्माकं संवेदगोचरेऽपि सप्रकाशा भवाम इत्याशंसामहे।
12 Na tidin ruu ati bite mini tutung ba nanere tidin ni minu udalili na ima foo figiri nin yerik bara inase ukawun nuu na len idin foo figiri nile num na idin yenj, na imun ille na isali kibinai.
अनेन वयं युष्माकं सन्निधौ पुनः स्वान् प्रशंसाम इति नहि किन्तु ये मनो विना मुखैः श्लाघन्ते तेभ्यः प्रत्युत्तरदानाय यूयं यथास्माभिः श्लाघितुं शक्नुथ तादृशम् उपायं युष्मभ्यं वितरामः।
13 Bara nani tiwa nuzu nanya nibinai bite un Kutelle ri tiwa di nanya nibinai bite dert bara anunghere.
यदि वयं हतज्ञाना भवामस्तर्हि तद् ईश्वरार्थकं यदि च सज्ञाना भवामस्तर्हि तद् युष्मदर्थकं।
14 Bara nani usun Kristin uluno nari bara nati yina nin nilele, au wasame, nadaku bara vat bit, minnane vat name ku.
वयं ख्रीष्टस्य प्रेम्ना समाकृष्यामहे यतः सर्व्वेषां विनिमयेन यद्येको जनोऽम्रियत तर्हि ते सर्व्वे मृता इत्यास्माभि र्बुध्यते।
15 Nin Kristi na da ku bara vat bi, bara ale na bayeti nin la, na i wa yita nin lai natimine ba bara nane na iyita nin lai bara ule na ana da ku amine nafit.
अपरञ्च ये जीवन्ति ते यत् स्वार्थं न जीवन्ति किन्तु तेषां कृते यो जनो मृतः पुनरुत्थापितश्च तमुद्दिश्य यत् जीवन्ति तदर्थमेव स सर्व्वेषां कृते मृतवान्।
16 Bara nnani ule udalili nt, uyeru nene udu ubun nati ba wucu umon bara uyiru nit ba koda shilka nkon kabi tiwa yiri Kristi nanya nleli udun. Bara nani na tima kuru ti wucu umong nloli libauwe tutung ba.
अतो हेतोरितः परं कोऽप्यस्माभि र्जातितो न प्रतिज्ञातव्यः|यद्यपि पूर्व्वं ख्रीष्टो जातितोऽस्माभिः प्रतिज्ञातस्तथापीदानीं जातितः पुन र्न प्रतिज्ञायते।
17 Nin nane vat nle na adi nanya Krist, ame uke upeseri imun ikuse na malu kat, yeneng imun ipesere di nanya me nene
केनचित् ख्रीष्ट आश्रिते नूतना सृष्टि र्भवति पुरातनानि लुप्यन्ते पश्य निखिलानि नवीनानि भवन्ति।
18 Imon vat unuzu Kutelleri ule na adin pitiru nari udu litime nanya Krist, amini na ninari kataa pitiure.
सर्व्वञ्चैतद् ईश्वरस्य कर्म्म यतो यीशुख्रीष्टेन स एवास्मान् स्वेन सार्द्धं संहितवान् सन्धानसम्बन्धीयां परिचर्य्याम् अस्मासु समर्पितवांश्च।
19 Nafo nanin nanya Kristi Kutelle din pitiru uye udu litim, na adin batizu utursu nalapi ba nin nizu nari pitiru na cara bite.
यतः ईश्वरः ख्रीष्टम् अधिष्ठाय जगतो जनानाम् आगांसि तेषाम् ऋणमिव न गणयन् स्वेन सार्द्धं तान् संहितवान् सन्धिवार्त्ताम् अस्मासु समर्पितवांश्च।
20 Nani ina fere nari mmadadin Krist, nafo Kutelle wadin foo nacara b, bara Kristi; “Kelinen ni nKutelle.”
अतो वयं ख्रीष्टस्य विनिमयेन दौत्यं कर्म्म सम्पादयामहे, ईश्वरश्चास्माभि र्युष्मान् यायाच्यते ततः ख्रीष्टस्य विनिमयेन वयं युष्मान् प्रार्थयामहे यूयमीश्वरेण सन्धत्त।
21 Kristi ku aso uhadaya kulapi bite ule na ana ti kulapi b, bara nanya Kristi ti ba so anit alau kiti Kutelle.
यतो वयं तेन यद् ईश्वरीयपुण्यं भवामस्तदर्थं पापेन सह यस्य ज्ञातेयं नासीत् स एव तेनास्माकं विनिमयेन पापः कृतः।

< 2 Ukorintiyawa 5 >