< 2 Ukorintiyawa 4 >

1 Bara nani ti wa dini ka katwaw, nene ti lanza feu ba.
अपरञ्च वयं करुणाभाजो भूत्वा यद् एतत् परिचारकपदम् अलभामहि नात्र क्लाम्यामः,
2 Imemako nani, tima sunu tibau nlanzun cin nin too nati gheshin, nanit sosin nanya tiwankari b, tutung na ti miin li gbulan Kutelle zemzem ba, Nbelin kiden, tiduro atibite kibinai nanit vat nizi Kutell.
किन्तु त्रपायुक्तानि प्रच्छन्नकर्म्माणि विहाय कुटिलताचरणमकुर्व्वन्त ईश्वरीयवाक्यं मिथ्यावाक्यैरमिश्रयन्तः सत्यधर्म्मस्य प्रकाशनेनेश्वरस्य साक्षात् सर्व्वमानवानां संवेदगोचरे स्वान् प्रशंसनीयान् दर्शयामः।
3 Bara nanin iwase kadura bite tursu, katurusun kiti nale na idin kuzari.
अस्माभि र्घोषितः सुसंवादो यदि प्रच्छन्नः; स्यात् तर्हि ये विनंक्ष्यन्ति तेषामेव दृष्टितः स प्रच्छन्नः;
4 Kusari mine, kutelles iyi ulele mali tursu nanin iyizu mine bara na iyasa iyene nkanan kadura ngogon Kristi, na amere tikana Kutelle. (aiōn g165)
यत ईश्वरस्य प्रतिमूर्त्ति र्यः ख्रीष्टस्तस्य तेजसः सुसंवादस्य प्रभा यत् तान् न दीपयेत् तदर्थम् इह लोकस्य देवोऽविश्वासिनां ज्ञाननयनम् अन्धीकृतवान् एतस्योदाहरणं ते भवन्ति। (aiōn g165)
5 Bara na tidin dursuzu ati bite ba baranane Yesu Kristi nafo Ucif nin nati biteb nafo acin mine bara Yesu.
वयं स्वान् घोषयाम इति नहि किन्तु ख्रीष्टं यीशुं प्रभुमेवास्मांश्च यीशोः कृते युष्माकं परिचारकान् घोषयामः।
6 Bara Kutellere na woro, ''Nkanang ma dak nanya sirti “amani na duro nanya nibinai bite an ni nkanang nyiru ngongon Kutelle nbun Yesu Krist.
य ईश्वरो मध्येतिमिरं प्रभां दीपनायादिशत् स यीशुख्रीष्टस्यास्य ईश्वरीयतेजसो ज्ञानप्रभाया उदयार्थम् अस्माकम् अन्तःकरणेषु दीपितवान्।
7 Bara nani tidinin nimunile na tina ceu nanya nasul tiwi, bara na udi feing au likara lidia dikiti Kutelle na arik ba.
अपरं तद् धनम् अस्माभि र्मृण्मयेषु भाजनेषु धार्य्यते यतः साद्भुता शक्ति र्नास्माकं किन्त्वीश्वरस्यैवेति ज्ञातव्यं।
8 Tidin lanzu npapaat nanya tidina va. Bara nanin na kata likara bite ba nibinai bite fit, nati lanza feu ba.
वयं पदे पदे पीड्यामहे किन्तु नावसीदामः, वयं व्याकुलाः सन्तोऽपि निरुपाया न भवामः;
9 Ishaa nari na tisuna b, idin wulzu nari na i molo ba.
वयं प्रद्राव्यमाना अपि न क्लाम्यामः, निपातिता अपि न विनश्यामः।
10 tidin tizu nidawo bite nanya nkul Yesu, Bara ti se ulai kitene Yesu ni lai me na ana ura nidawo nanit.
अस्माकं शरीरे ख्रीष्टस्य जीवनं यत् प्रकाशेत तदर्थं तस्मिन् शरीरे यीशो र्मरणमपि धारयामः।
11 Arik ale na tidinin ninlai idin nawu nari udun kul bara Yesu ulai Yesu nan duro nidowo bite n anit.
यीशो र्जीवनं यद् अस्माकं मर्त्त्यदेहे प्रकाशेत तदर्थं जीवन्तो वयं यीशोः कृते नित्यं मृत्यौ समर्प्यामहे।
12 Bara nani, ukull di katua nanya bit barnanin ulai di katwa nanya min.
इत्थं वयं मृत्याक्रान्ता यूयञ्च जीवनाक्रान्ताः।
13 Bara nani ti di nin fip inyinu sa uyenu mirum vcindu ilele na iwa yertin “in yin, nanere indin belin belu “. Ti yinia tutung nanere tidin belu.
विश्वासकारणादेव समभाषि मया वचः। इति यथा शास्त्रे लिखितं तथैवास्माभिरपि विश्वासजनकम् आत्मानं प्राप्य विश्वासः क्रियते तस्माच्च वचांसि भाष्यन्ते।
14 Ti yiru ule na ana fighe Ucif bite Yesu ama kuru afiya nari nin gh, ama kuru adak nin ngherik nan nghenu udu ubunme.
प्रभु र्यीशु र्येनोत्थापितः स यीशुनास्मानप्युत्थापयिष्यति युष्माभिः सार्द्धं स्वसमीप उपस्थापयिष्यति च, वयम् एतत् जानीमः।
15 Vat nimong bara fere nafo na ubolu Kutelle i bagilno unin udu anit gbardan ugodinya ba kpinu udu ngongon Kutelle.
अतएव युष्माकं हिताय सर्व्वमेव भवति तस्माद् बहूनां प्रचुरानुुग्रहप्राप्ते र्बहुलोकानां धन्यवादेनेश्वरस्य महिमा सम्यक् प्रकाशिष्यते।
16 tina lanza fiu b, kodayike tidin malsu ndas, nanya nidowo bite tidin kpilzinu apese ko kishi.
ततो हेतो र्वयं न क्लाम्यामः किन्तु बाह्यपुरुषो यद्यपि क्षीयते तथाप्यान्तरिकः पुरुषो दिने दिने नूतनायते।
17 nani ko kub, nkanang din kye nqari cin du ngetek nin sa ligan ngongong munu na mukatin abatu. (aiōnios g166)
क्षणमात्रस्थायि यदेतत् लघिष्ठं दुःखं तद् अतिबाहुल्येनास्माकम् अनन्तकालस्थायि गरिष्ठसुखं साधयति, (aiōnios g166)
18 Bara na ti din caa ni mun ile na idin yenju b, bara nani idin yeju na in dan dunari ba bara nani umun ile na idin yenju ba in sa ligan ghare, (aiōnios g166)
यतो वयं प्रत्यक्षान् विषयान् अनुद्दिश्याप्रत्यक्षान् उद्दिशामः। यतो हेतोः प्रत्यक्षविषयाः क्षणमात्रस्थायिनः किन्त्वप्रत्यक्षा अनन्तकालस्थायिनः। (aiōnios g166)

< 2 Ukorintiyawa 4 >