< 2 Ukorintiyawa 13 >

1 Ulele untatari naidin dasu kiti min, “an wabaa sa an watat nwa ti iyizi imba ulirun soo vat ni lemong na iibenle”
etattṛtīyavāram ahaṁ yuṣmatsamīpaṁ gacchāmi tena sarvvā kathā dvayostrayāṇāṁ vā sākṣiṇāṁ mukhena niśceṣyate|
2 Iwa malun benlu minu alee na isu kulapi nin kidung udu va mine kubi kon aiwa diku udakin baa mmini kuru benle: andi daa tutung na ima cinu nanin ba.
pūrvvaṁ ye kṛtapāpāstebhyo'nyebhyaśca sarvvebhyo mayā pūrvvaṁ kathitaṁ, punarapi vidyamānenevedānīm avidyamānena mayā kathyate, yadā punarāgamiṣyāmi tadāhaṁ na kṣamiṣye|
3 In belin minu ule na bara na idin piziru iyizi in ba au Kristi din liru nanya ning Na a dira likara nanya mine ba nmanimako adi nin likara nanya mine.
khrīṣṭo mayā kathāṁ kathayatyetasya pramāṇaṁ yūyaṁ mṛgayadhve, sa tu yuṣmān prati durbbalo nahi kintu sabala eva|
4 Bara na iwa banaghe nin sali likara bara nani adi nin lai nin likara Kutelle. Bara na arik sali nin likara nanya m, bara nini ti ba yitu nin lai ninghe me. likara Kutelle nanya mine.
yadyapi sa durbbalatayā kruśa āropyata tathāpīśvarīyaśaktayā jīvati; vayamapi tasmin durbbalā bhavāmaḥ, tathāpi yuṣmān prati prakāśitayeśvarīyaśaktyā tena saha jīviṣyāmaḥ|
5 Dumunang atimine iyene sa idi nanya yenu sa uyun. Gbardan atimin. Na i iyiru ba Yesu Kristi di nanya mine. Aduku sai dai na iyiru mun ba
ato yūyaṁ viśvāsayuktā ādhve na veti jñātumātmaparīkṣāṁ kurudhvaṁ svānevānusandhatta| yīśuḥ khrīṣṭo yuṣmanmadhye vidyate svānadhi tat kiṁ na pratijānītha? tasmin avidyamāne yūyaṁ niṣpramāṇā bhavatha|
6 Mang di nin nayi akune au i ma yinu na isa yina nin narik b.
kintu vayaṁ niṣpramāṇā na bhavāma iti yuṣmābhi rbhotsyate tatra mama pratyāśā jāyate|
7 Nene ti dinin nlira cindu kiti Kutelle au na i wa se i utanu ba andi na nani ba imase ti lau udumun, au bara nani in taa nlira inan su ilemon na ica, imoti tima yenu nafo ti deu udumune
yūyaṁ kimapi kutsitaṁ karmma yanna kurutha tadaham īśvaramuddiśya prārthaye| vayaṁ yat prāmāṇikā iva prakāśāmahe tadarthaṁ tat prārthayāmaha iti nahi, kintu yūyaṁ yat sadācāraṁ kurutha vayañca niṣpramāṇā iva bhavāmastadarthaṁ|
8 Bara tiwa gya tisu imomo usa bani kidegen, bara kidegenere kawai.
yataḥ satyatāyā vipakṣatāṁ karttuṁ vayaṁ na samarthāḥ kintu satyatāyāḥ sāhāyyaṁ karttumeva|
9 Asa ti lanza mmang bara na arik ndiri anun nin kulun. Tinani kuru ti taa nlira au i se minu kulum
vayaṁ yadā durbbalā bhavāmastadā yuṣmān sabalān dṛṣṭvānandāmo yuṣmākaṁ siddhatvaṁ prārthayāmahe ca|
10 Indin yertu nilele bara na ndi piit nan ghen, bara na nwadi nanghinu na mma yitu gbagbai nati mine b, insu katwa nin likara lo na ucif nay inke minu kokuwa in musuzu minu ba
ato hetoḥ prabhu ryuṣmākaṁ vināśāya nahi kintu niṣṭhāyai yat sāmarthyam asmabhyaṁ dattavān tena yad upasthitikāle kāṭhinyaṁ mayācaritavyaṁ na bhavet tadartham anupasthitena mayā sarvvāṇyetāni likhyante|
11 Nimalin, nwana ni lime nin nishono taan ayi aboo! sun katwa bara ukurtuzun, sun nin nibinai likara yinnan nin nwana nat, sun nanya ncanam nibinai, Kutelle su nin shau kibinai ba yitu ligowe nan ghenu.
he bhrātaraḥ, śeṣe vadāmi yūyam ānandata siddhā bhavata parasparaṁ prabodhayata, ekamanaso bhavata praṇayabhāvam ācarata| premaśāntyorākara īśvaro yuṣmākaṁ sahāyo bhūyāt|
12 Lison vat mine nin nilip ngbindirnu
yūyaṁ pavitracumbanena parasparaṁ namaskurudhvaṁ|
13 Vat anan yinnu sa uyenu din lisu minu
pavitralokāḥ sarvve yuṣmān namanti|
14 Ubolu Kutelle Ncif Yesu Kristi usu Kutelle, nin lidondon Nfip milau yita nan ghenu vat.
prabho ryīśukhrīṣṭasyānugraha īśvarasya prema pavitrasyātmano bhāgitvañca sarvvān yuṣmān prati bhūyāt| tathāstu|

< 2 Ukorintiyawa 13 >