< 1 Timothawus 1 >

1 Bulus, unan kaduran Yisa nanya nduka Kutellẹ unan tucu bite, nin Yisa likara nibinai bite.
अस्माकं त्राणकर्त्तुरीश्वरस्यास्माकं प्रत्याशाभूमेः प्रभो र्यीशुख्रीष्टस्य चाज्ञानुसारतो यीशुख्रीष्टस्य प्रेरितः पौलः स्वकीयं सत्यं धर्म्मपुत्रं तीमथियं प्रति पत्रं लिखति।
2 Udu kitin Timothawus usaun kiden nanya nyinnu sa uyenu, ubolu kutellẹ niin lisosin limmang, unuzu Kutellẹ ucif bite nin Yisa cikilari bite.
अस्माकं तात ईश्वरोऽस्माकं प्रभु र्यीशुख्रीष्टश्च त्वयि अनुग्रहं दयां शान्तिञ्च कुर्य्यास्तां।
3 Nwa fo minu acara kube na nwa cinu udu makiduniya, so in Afiisus bara uwantin among udursuzu niimomom ugang, barra nani nan nbellu iincizunu sa ligan, nulale ba dak nin salin yinnu sa katuwa Kutellẹ.
माकिदनियादेशे मम गमनकाले त्वम् इफिषनगरे तिष्ठन् इतरशिक्षा न ग्रहीतव्या, अनन्तेषूपाख्यानेषु वंशावलिषु च युष्माभि र्मनो न निवेशितव्यम्
4 Na iwa dinja atuf kiti na nan nabin ninn nanan mmbellu ncizinu nimon sa ligan, allenge na idin dasu nin mannyardan nworu ibun ulin mbun katuwa Kutellẹ, nanya inyinnu sa uyenu.
इति कांश्चित् लोकान् यद् उपदिशेरेतत् मयादिष्टोऽभवः, यतः सर्व्वैरेतै र्विश्वासयुक्तेश्वरीयनिष्ठा न जायते किन्तु विवादो जायते।
5 Ukullun duka unere usu, ullenge na unuzu kibinai kilau, nanya nkpilizu ucine, nin inyinnu sa uyenu un kidegen.
उपदेशस्य त्वभिप्रेतं फलं निर्म्मलान्तःकरणेन सत्संवेदेन निष्कपटविश्वासेन च युक्तं प्रेम।
6 Among in nanya ntanni na lasin inn nanya nile imone inani din liru hem.
केचित् जनाश्च सर्व्वाण्येतानि विहाय निरर्थककथानाम् अनुगमनेन विपथगामिनोऽभवन्,
7 Idinin su iso anan dursuzu nduka, vat nin woru na iyiru ille imon na iidin belle ba, sa ille imon na iinug in yisinaku.
यद् भाषन्ते यच्च निश्चिन्वन्ति तन्न बुध्यमाना व्यवस्थोपदेष्टारो भवितुम् इच्छन्ति।
8 Tiyiru uduka chaun, unit nwa suu kata nin nin.
सा व्यवस्था यदि योग्यरूपेण गृह्यते तर्ह्युत्तमा भवतीति वयं जानीमः।
9 Ti yiru nani uduka na ina ti unin bara unan kibinai kilau ba, bara anan nsalin dartu nduke nin nanit agbas, bara anan salin dortu kutellẹ nin nan kulapi, bara anan indinong nin na nan nyassu Kutellẹ, bara anan mollusu nacif nan na nnah, bara anan mollusu nanit,
अपरं सा व्यवस्था धार्म्मिकस्य विरुद्धा न भवति किन्त्वधार्म्मिको ऽवाध्यो दुष्टः पापिष्ठो ऽपवित्रो ऽशुचिः पितृहन्ता मातृहन्ता नरहन्ता
10 bara anan suzu nzina, nin nanlime anan nnozu nan nanlime, anan tuzuzu nanit udu licin, anann kinu, bara anan nisilin kinu, nin vat nimon inanzang,
वेश्यागामी पुंमैथुनी मनुष्यविक्रेता मिथ्यावादी मिथ्याशपथकारी च सर्व्वेषामेतेषां विरुद्धा,
11 bara uliru ugongon Kutellẹ un mari, ullenge na ina ti ku nanya nyinnu.
तथा सच्चिदानन्देश्वरस्य यो विभवयुक्तः सुसंवादो मयि समर्पितस्तदनुयायिहितोपदेशस्य विपरीतं यत् किञ्चिद् भवति तद्विरुद्धा सा व्यवस्थेति तद्ग्राहिणा ज्ञातव्यं।
12 Inmini din godu Yisa Kristi cikilari bite, ullenge na atayi agang, bara na ana yene unan nyinnu ninghe amini na ceyi nanya katuwa me.
मह्यं शक्तिदाता योऽस्माकं प्रभुः ख्रीष्टयीशुस्तमहं धन्यं वदामि।
13 Meng, na nwandi unan tizogo Kutellẹ, unan tizu nanit ineau, nin nan nnanzu. In mini na se nkunekune Kutellẹ bara na nwadi nsue nanya ntanni, nin salin nyinnu sa uyenu.
यतः पुरा निन्दक उपद्रावी हिंसकश्च भूत्वाप्यहं तेन विश्वास्यो ऽमन्ये परिचारकत्वे न्ययुज्ये च। तद् अविश्वासाचरणम् अज्ञानेन मया कृतमिति हेतोरहं तेनानुकम्पितोऽभवं।
14 Bara ngbardang nbolu Ncikilari bit nin nyinnu sa uyenu a usü in Yisa Kristi.
अपरं ख्रीष्टे यीशौ विश्वासप्रेमभ्यां सहितोऽस्मत्प्रभोरनुग्रहो ऽतीव प्रचुरोऽभत्।
15 Ule ulirue ucinari ubatin iseru unin vat, bara Yisa na dak nanya nyulele ada tucu anan kulapi. Nanya mine miyari udiawe.
पापिनः परित्रातुं ख्रीष्टो यीशु र्जगति समवतीर्णोऽभवत्, एषा कथा विश्वासनीया सर्व्वै ग्रहणीया च।
16 Vat nin nani, nwan buru nse nkunekune, bara nnanzang midiya nigh Kristi Yisa duro ngbardang nayi ashau me, vat, bara nso umuro kiti nalenge na iba yinnu nin ghe udu ulai sa ligang. (aiōnios g166)
तेषां पापिनां मध्येऽहं प्रथम आसं किन्तु ये मानवा अनन्तजीवनप्राप्त्यर्थं तस्मिन् विश्वसिष्यन्ति तेषां दृष्टान्ते मयि प्रथमे यीशुना ख्रीष्टेन स्वकीया कृत्स्ना चिरसहिष्णुता यत् प्रकाश्यते तदर्थमेवाहम् अनुकम्पां प्राप्तवान्। (aiōnios g166)
17 Nene udu kiti ngo nayiri vat, unan salin nkul, ulenge na idin yenju ghe ba, amere Kutellẹ cas, uzazinu ni ngongon udu kitime sa ligan. uso nani. (aiōn g165)
अनादिरक्षयोऽदृश्यो राजा योऽद्वितीयः सर्व्वज्ञ ईश्वरस्तस्य गौरवं महिमा चानन्तकालं यावद् भूयात्। Amen। (aiōn g165)
18 Timothy, usaun nin, nnafi ka kadure, bara imon ile na Kutellẹ wa bellin uworsu litife, bara ille imone yisina unan su Likum Licine!
हे पुत्र तीमथिय त्वयि यानि भविष्यद्वाक्यानि पुरा कथितानि तदनुसाराद् अहम् एनमादेशं त्वयि समर्पयामि, तस्याभिप्रायोऽयं यत्त्वं तै र्वाक्यैरुत्तमयुद्धं करोषि
19 Bara uyita nin nyinnu sa uyenu nin kibinai kicine. Ule imon na amon na nari inin uyinnu mine sa uyenu una nana.
विश्वासं सत्संवेदञ्च धारयसि च। अनयोः परित्यागात् केषाञ्चिद् विश्वासतरी भग्नाभवत्।
20 An Haminiyus nin Alekzanda, allenghe na nwa nakpa shintan ku bara inan duro nani nnanzan tizogo Kuutellẹ
हुमिनायसिकन्दरौ तेषां यौ द्वौ जनौ, तौ यद् धर्म्मनिन्दां पुन र्न कर्त्तुं शिक्षेते तदर्थं मया शयतानस्य करे समर्पितौ।

< 1 Timothawus 1 >