< 1 Utasalonika 4 >

1 Ukutulne, linwana, ti din niminu akara nya Chikilari Yesu, nafo na ina seru uliru kiti bite, ukifo isu uchin nin pozu Kutelleh abiri nafo idin chinu, dirtinong isu gbardang.
hē bhrātaraḥ, yuṣmābhiḥ kīdr̥g ācaritavyaṁ īśvarāya rōcitavyañca tadadhyasmattō yā śikṣā labdhā tadanusārāt punaratiśayaṁ yatnaḥ kriyatāmiti vayaṁ prabhuyīśunā yuṣmān vinīyādiśāmaḥ|
2 Bara nyiru tiliru to na tina niminu nya Chilari Yesu.
yatō vayaṁ prabhuyīśunā kīdr̥śīrājñā yuṣmāsu samarpitavantastad yūyaṁ jānītha|
3 Ulelere usu Kutelle nlau mine ichin akmulet ndinon,
īśvarasyāyam abhilāṣō yad yuṣmākaṁ pavitratā bhavēt, yūyaṁ vyabhicārād dūrē tiṣṭhata|
4 bara vat mine iyinin usen wani nyan lau nin zazinu.
yuṣmākam ēkaikō janaḥ svakīyaṁ prāṇādhāraṁ pavitraṁ mānyañca rakṣatu,
5 Na nya su kibinai ndinon ba (nafo anan nyan nsirti alenge na iyiru Kutelleh ba).
yē ca bhinnajātīyā lōkā īśvaraṁ na jānanti ta iva tat kāmābhilāṣasyādhīnaṁ na karōtu|
6 Tutung umon wa patilin anin nanza gbane liburi nilemone ba, bara Chikilari unan tunju nile imonere vat, nafo natina min wunu minu atuf tinin kuru belle.
ētasmin viṣayē kō'pyatyācārī bhūtvā svabhrātaraṁ na vañcayatu yatō'smābhiḥ pūrvvaṁ yathōktaṁ pramāṇīkr̥tañca tathaiva prabhurētādr̥śānāṁ karmmaṇāṁ samucitaṁ phalaṁ dāsyati|
7 Na Kutelle na yichila nari udu nyan dino gnari ba, udu nlau war.
yasmād īśvarō'smān aśucitāyai nāhūtavān kintu pavitratvāyaivāhūtavān|
8 Bara nene ulengena ari ilelena anit ari anari ba, Kutelleh ari ulenge na adin nizu Ufunu Ulau udu kitimine.
atō hētō ryaḥ kaścid vākyamētanna gr̥hlāti sa manuṣyam avajānātīti nahi yēna svakīyātmā yuṣmadantarē samarpitastam īśvaram ēvāvajānāti|
9 Ubelen nsu linwana, na umon ba yertinu minu imon ba, bara anun atimine Kutelleh na dursuzo minu usu linwana.
bhrātr̥ṣu prēmakaraṇamadhi yuṣmān prati mama likhanaṁ niṣprayōjanaṁ yatō yūyaṁ parasparaṁ prēmakaraṇāyēśvaraśikṣitā lōkā ādhvē|
10 Nyan na dadu, anun udu linwana alenge na idi vat Makaduniya, arik din niminu akara linwana, nworu is gbardng.
kr̥tsnē mākidaniyādēśē ca yāvantō bhrātaraḥ santi tān sarvvān prati yuṣmābhistat prēma prakāśyatē tathāpi hē bhrātaraḥ, vayaṁ yuṣmān vinayāmahē yūyaṁ puna rbahutaraṁ prēma prakāśayata|
11 Ti din niminu akara tutung itenizin nya kutik, lmin upiziru nimon yi, inin su kataah nin na chara mine, nafo na tiwa kpada minu
aparaṁ yē bahiḥsthitāstēṣāṁ dr̥ṣṭigōcarē yuṣmākam ācaraṇaṁ yat manōramyaṁ bhavēt kasyāpi vastunaścābhāvō yuṣmākaṁ yanna bhavēt,
12 Sun nene bara inan china dert udu alenge naidi ndas kidegene, baratutung iwa dira imon.
ētadarthaṁ yūyam asmattō yādr̥śam ādēśaṁ prāptavantastādr̥śaṁ nirvirōdhācāraṁ karttuṁ svasvakarmmaṇi manāṁmi nidhātuṁ nijakaraiśca kāryyaṁ sādhayituṁ yatadhvaṁ|
13 Na tidii suu itan uyinu nari ba, linuana mbelen na lenge na idinnmmoro, yenju iwa so nin na buri asirne nafo alengena na isali nin kidegen bun ba.
hē bhrātaraḥ nirāśā anyē lōkā iva yūyaṁ yanna śōcēdhvaṁ tadarthaṁ mahānidrāgatān lōkānadhi yuṣmākam ajñānatā mayā nābhilaṣyatē|
14 Asa ti yinna Yesu wa ku afita tutung, nanere Kutelleh ba dak nin Yesu nin na lenge na ina dieu nya mmoro nin gne.
yīśu rmr̥tavān punaruthitavāṁścēti yadi vayaṁ viśvāsamastarhi yīśum āśritān mahānidrāprāptān lōkānapīśvarō'vaśyaṁ tēna sārddham ānēṣyati|
15 Bara nene ti belin minuu nya ligbulang Chikilari, nworu arik ale na ti di a chine, na i chino nari udu kubi dak Chikilari, kidegen na tiba yarnu na ina dieu nyan nmoro bara.
yatō'haṁ prabhō rvākyēna yuṣmān idaṁ jñāpayāmi; asmākaṁ madhyē yē janāḥ prabhōrāgamanaṁ yāvat jīvantō'vaśēkṣyantē tē mahānidritānām agragāminōna na bhaviṣyanti;
16 Kutelle litime ba tolu unuzu kitene kani. Nin teit, nin liwui ngo nnono Kutelle, nin kulantung Kutelle, alenge na ina iku nya Kristi ba fita nfunu.
yataḥ prabhuḥ siṁhanādēna pradhānasvargadūtasyōccaiḥ śabdēnēśvarīyatūrīvādyēna ca svayaṁ svargād avarōkṣyati tēna khrīṣṭāśritā mr̥talōkāḥ prathamam utthāsyānti|
17 Arik alenge na tidi a chine, na ichino nari, ligozine iba fieu ghantunu nari nya na wut tizuro nin Cikilari nyan funu. Na nere tiba so ligowe nin Cikilari.
aparam asmākaṁ madhyē yē jīvantō'vaśēkṣyantē ta ākāśē prabhōḥ sākṣātkaraṇārthaṁ taiḥ sārddhaṁ mēghavāhanēna hariṣyantē; itthañca vayaṁ sarvvadā prabhunā sārddhaṁ sthāsyāmaḥ|
18 Bara nene, tan linuana akara nin nagbulan alole.
atō yūyam ētābhiḥ kathābhiḥ parasparaṁ sāntvayata|

< 1 Utasalonika 4 >