< 1 Utasalonika 2 >

1 Anun atimine yiru linuana na tiwa diranimon suari, tidaa kitimine ba.
hē bhrātaraḥ, yuṣmanmadhyē 'smākaṁ pravēśō niṣphalō na jāta iti yūyaṁ svayaṁ jānītha|
2 Arike wa neou ti so non nchin in Philippi, nafo na iyiru arik wa yinin nin Kutelle bit tibelin minu kadura kamang Kutelle nyan salin mmang.
aparaṁ yuṣmābhi ryathāśrāvi tathā pūrvvaṁ philipīnagarē kliṣṭā ninditāśca santō'pi vayam īśvarād utsāhaṁ labdhvā bahuyatnēna yuṣmān īśvarasya susaṁvādam abōdhayāma|
3 Bara akara bite na uta nuari ba, na ndino gnari ba na kinu ari ba.
yatō'smākam ādēśō bhrāntēraśucibhāvād vōtpannaḥ pravañcanāyuktō vā na bhavati|
4 Arik nao na Kutelle yinna nin gnirik nin kadura ka mang na nenere ti din belu, na bara anit ba, bara Kutelle, naadin yenju nibinai yenju ni binai bite.
kintvīśvarēṇāsmān parīkṣya viśvasanīyān mattvā ca yadvat susaṁvādō'smāsu samārpyata tadvad vayaṁ mānavēbhyō na rurōciṣamāṇāḥ kintvasmadantaḥkaraṇānāṁ parīkṣakāyēśvarāya rurōciṣamāṇā bhāṣāmahē|
5 Bara na tina belu agbulang kinu ba, nafo naiyiru, na bara ti bolu imon na amon ba, Ci Kutelle ari unan ba.
vayaṁ kadāpi stutivādinō nābhavāmēti yūyaṁ jānītha kadāpi chalavastrēṇa lōbhaṁ nācchādayāmētyasmin īśvaraḥ sākṣī vidyatē|
6 Na tiwa piziru uzazunu kiti nanit ba sa kitimine, sa kiti na mong kubu kona tiwa yichu atibite anan kataah Kristi.
vayaṁ khrīṣṭasya prēritā iva gauravānvitā bhavitum aśakṣyāma kintu yuṣmattaḥ parasmād vā kasmādapi mānavād gauravaṁ na lipsamānā yuṣmanmadhyē mr̥dubhāvā bhūtvāvarttāmahi|
7 Nnane tiwa toltin atibite nafo na una asa anodizino nibinain nono me.
yathā kācinmātā svakīyaśiśūn pālayati tathā vayamapi yuṣmān kāṅkṣamāṇā
8 Nani tiwa dursuzominu usuu, nin liburi liboo tiniminu kadura ka manggne umunu tilau bite, bara na ina so imon ichne kitibite.
yuṣmabhyaṁ kēvalam īśvarasya susaṁvādaṁ tannahi kintu svakīyaprāṇān api dātuṁ manōbhirabhyalaṣāma, yatō yūyam asmākaṁ snēhapātrāṇyabhavata|
9 Bara na ina lizinn linwana kataah nin neiu bite. Tiwa su kataah kitik ninliyarin bara tiwa so kutura udu umon min, nafo na tiwa sun minu uwa azi mang kadura Kutelle.
hē bhrātaraḥ, asmākaṁ śramaḥ klēśaśca yuṣmābhiḥ smaryyatē yuṣmākaṁ kō'pi yad bhāragrastō na bhavēt tadarthaṁ vayaṁ divāniśaṁ pariśrāmyantō yuṣmanmadhya īśvarasya susaṁvādamaghōṣayāma|
10 Anung anan ba, a Kutelle wan, nafo nyan lau nin salindinno tiwa su kataah udu kitimine na yinin.
aparañca viśvāsinō yuṣmān prati vayaṁ kīdr̥k pavitratvayathārthatvanirdōṣatvācāriṇō'bhavāmētyasmin īśvarō yūyañca sākṣiṇa ādhvē|
11 Nafo na iyiru uchif nin nono me, tiwa niminu akara tinin kuru tibelle.
aparañca yadvat pitā svabālakān tadvad vayaṁ yuṣmākam ēkaikaṁ janam upadiṣṭavantaḥ sāntvitavantaśca,
12 Iba chinu liau Kutelle, na adin yichu minu udu kilari nin zazinu me.
ya īśvaraḥ svīyarājyāya vibhavāya ca yuṣmān āhūtavān tadupayuktācaraṇāya yuṣmān pravarttitavantaścēti yūyaṁ jānītha|
13 Bara nene tidin godu Kutelle kokishi, kubi kooh na iwa seru kitibite ligbulang kadura, ligbulang Kutelle, na iwa serunafo ligbulang nntari ba, kidene, ligbulang Kutelle, na lidi kataah nya mine na iyinna.
yasmin samayē yūyam asmākaṁ mukhād īśvarēṇa pratiśrutaṁ vākyam alabhadhvaṁ tasmin samayē tat mānuṣāṇāṁ vākyaṁ na mattvēśvarasya vākyaṁ mattvā gr̥hītavanta iti kāraṇād vayaṁ nirantaram īśvaraṁ dhanyaṁ vadāmaḥ, yatastad īśvarasya vākyam iti satyaṁ viśvāsināṁ yuṣmākaṁ madhyē tasya guṇaḥ prakāśatē ca|
14 Bara anung linwana ina so nafo anan na tii alau Kutelle na adi Yahudiya nyan Kristi Yesu bara anun ina neou na nit mine nafo na inun wa neou na charannono Israila.
hē bhrātaraḥ, khrīṣṭāśritavatya īśvarasya yāḥ samityō yihūdādēśē santi yūyaṁ tāsām anukāriṇō'bhavata, tadbhuktā lōkāśca yadvad yihūdilōkēbhyastadvad yūyamapi svajātīyalōkēbhyō duḥkham alabhadhvaṁ|
15 Alengena iwa molu chilari yesu ku nin nanan kadura me-eh, inin ko-oh nari, tutung alengena ipooh Kutelle liburi ba. Idinin liburi lisirneudu na nit vat.
tē yihūdīyāḥ prabhuṁ yīśuṁ bhaviṣyadvādinaśca hatavantō 'smān dūrīkr̥tavantaśca, ta īśvarāya na rōcantē sarvvēṣāṁ mānavānāṁ vipakṣā bhavanti ca;
16 Ina wantin nari tibelin anan nyan nsirti bara inan se utuchu Yesu nyan tazunu mine. Tinna nayi Kutelle ntolo nari udu ligang.
aparaṁ bhinnajātīyalōkānāṁ paritrāṇārthaṁ tēṣāṁ madhyē susaṁvādaghōṣaṇād asmān pratiṣēdhanti cētthaṁ svīyapāpānāṁ parimāṇam uttarōttaraṁ pūrayanti, kintu tēṣām antakārī krōdhastān upakramatē|
17 Arik, linwana w kosu nri nya kubiri ku bene, nyan yenju nya nibinai tiwa tezunu tiyene timuro mine.
hē bhrātaraḥ manasā nahi kintu vadanēna kiyatkālaṁ yuṣmattō 'smākaṁ vicchēdē jātē vayaṁ yuṣmākaṁ mukhāni draṣṭum atyākāṅkṣayā bahu yatitavantaḥ|
18 Bara iwa dinin suu ti dak kitimine, meng Shawulu ndin ntenzunu, shaitan amini wantin nari.
dvirēkakr̥tvō vā yuṣmatsamīpagamanāyāsmākaṁ viśēṣataḥ paulasya mamābhilāṣō'bhavat kintu śayatānō 'smān nivāritavān|
19 Bara iyangari likara mine nbun saliburi lio-oh. Sa likarin zazunu imong irumere nafo na among-ubung. Nchikilari Yesu asa ba se-eh
yatō'smākaṁ kā pratyāśā kō vānandaḥ kiṁ vā ślāghyakirīṭaṁ? asmākaṁ prabhō ryīśukhrīṣṭasyāgamanakālē tatsammukhasthā yūyaṁ kiṁ tanna bhaviṣyatha?
20 Anun ghereh uzazunu nin mang bit.
yūyam ēvāsmākaṁ gauravānandasvarūpā bhavatha|

< 1 Utasalonika 2 >