< 1 Bitrus 3 >

1 Nmere, anung na idi awani sun misosin nonku nati kiti nales mine, bara, andi among ma yitu nin diru nnonku nati kitene nlirue, nnuzu ncin na wani mine ima wunnu nani sa uliru,
hē yōṣitaḥ, yūyamapi nijasvāmināṁ vaśyā bhavata tathā sati yadi kēcid vākyē viśvāsinō na santi tarhi
2 mboti ima se ina yene ucin ulau mine nin gongong bara ati mine.
tē vināvākyaṁ yōṣitām ācārēṇārthatastēṣāṁ pratyakṣēṇa yuṣmākaṁ sabhayasatītvācārēṇākraṣṭuṁ śakṣyantē|
3 Na kuyok mine nwa so kun das bba- nfafo upiu titi, nin tizu kuyok nicancang nizinariya, sa kuyok kongo na ina tizu kunin imon ku kan.
aparaṁ kēśaracanayā svarṇālaṅkāradhāraṇōna paricchadaparidhānēna vā yuṣmākaṁ vāhyabhūṣā na bhavatu,
4 Mbara nani na usu kuyok nan nya nibinai kongo na kuma namu ba ana ku so kun ghantinu nnit unan kibinai kilau, kanga na kidi kicine unbun Kutelle.
kintvīśvarasya sākṣād bahumūlyakṣamāśāntibhāvākṣayaratnēna yuktō gupta āntarikamānava ēva|
5 Bara awani nibinai nilau din su kuyok mine nanere. Idi nin nayi akone kiti Kutelle I wonkuzo ati mine nbun nales mine,
yataḥ pūrvvakālē yāḥ pavitrastriya īśvarē pratyāśāmakurvvan tā api tādr̥śīmēva bhūṣāṁ dhārayantyō nijasvāmināṁ vaśyā abhavan|
6 nanere Sarya wa nonko kibinai me kitin less Ibrahim a yica ghe cilikari. Nene anung nono mere andi idin su imon icine na idin lazu fiu kugbullu ba.
tathaiva sārā ibrāhīmō vaśyā satī taṁ patimākhyātavatī yūyañca yadi sadācāriṇyō bhavatha vyākulatayā ca bhītā na bhavatha tarhi tasyāḥ kanyā ādhvē|
7 Libo lirume anung wang nanilime son nan na wani mine nan nyo yiru nworu inung anan lidarni, yinnon imun wang anan seru nlai nfilluari. sun nani bara nlira mine waso sa upiru.
hē puruṣāḥ, yūyaṁ jñānatō durbbalatarabhājanairiva yōṣidbhiḥ sahavāsaṁ kuruta, ēkasya jīvanavarasya sahabhāginībhyatābhyaḥ samādaraṁ vitarata ca na cēd yuṣmākaṁ prārthanānāṁ bādhā janiṣyatē|
8 Imalne vat mine, son nari nin kunekune, nin su linuana, nin nibinai nilau anan nibinai msheu.
viśēṣatō yūyaṁ sarvva ēkamanasaḥ paraduḥkhai rduḥkhitā bhrātr̥pramiṇaḥ kr̥pāvantaḥ prītibhāvāśca bhavata|
9 Na iwa tunju imon inanzang nin ni nanzang ba, ana iwa tunju izogo nin nizogo ba; nbara nani leon ubun nin tizu mmari bara nanere ina yicila minu inan leo ugadu mmari.
aniṣṭasya pariśōdhēnāniṣṭaṁ nindāyā vā pariśōdhēna nindāṁ na kurvvanta āśiṣaṁ datta yatō yūyam āśiradhikāriṇō bhavitumāhūtā iti jānītha|
10 “Ulenge na adi nin su nlai ayene ayiri acine na a kifo lilem nbellu nliru unanzang a akpa nmu me ana nya ubellu kinu.
aparañca, jīvanē prīyamāṇō yaḥ sudināni didr̥kṣatē| pāpāt jihvāṁ mr̥ṣāvākyāt svādharau sa nivarttayēt|
11 Na a kpilin asun likara linanzang me asu imon icine. na a piziru lissosin limang a dofin linin.
sa tyajēd duṣṭatāmārgaṁ satkriyāñca samācarēt| mr̥gayāṇaśca śāntiṁ sa nityamēvānudhāvatu|
12 iyizi nakilari din yenju anan katwa kacine, atuf me lanza kuculu mine. Ama umuro ncikilare yita nivira nin na nan katwa kananzang”.
lōcanē paramēśasyōnmīlitē dhārmmikān prati| prārthanāyāḥ kr̥tē tēṣāḥ tacchrōtrē sugamē sadā| krōdhāsyañca parēśasya kadācāriṣu varttatē|
13 Ame ghari ule na ama lanzu fi ukul, andi udin pizuru imon icine?
aparaṁ yadi yūyam uttamasyānugāminō bhavatha tarhi kō yuṣmān hiṁsiṣyatē?
14 Andi idin niu bara katwa kacine idi nin mari. Na iwa lanza fiu nimon ile na imung din lanzu fiue we ba. Na ayi mine nwa fita ba.
yadi ca dharmmārthaṁ kliśyadhvaṁ tarhi dhanyā bhaviṣyatha| tēṣām āśaṅkayā yūyaṁ na bibhīta na viṅkta vā|
15 Nbara nani, ceon cikilari Christi Yesu ku gegeme nan nya nibinai mine. Ko kome kubi yitan nca i kawu ulenge vat na a firin minu iyaghari nta iyinna nin Kutelle. Sun nani nan nyan inyinnu a unonku nati.
manōbhiḥ kintu manyadhvaṁ pavitraṁ prabhumīśvaraṁ| aparañca yuṣmākam āntarikapratyāśāyāstattvaṁ yaḥ kaścit pr̥cchati tasmai śāntibhītibhyām uttaraṁ dātuṁ sadā susajjā bhavata|
16 Yitan nin kpilizu ucine bara vat na lenge na ima zogu ktwa kacine mene nan nyan Kristi ma lanzu nan idin su kubelum mine nafo anung anan likara linanzang.
yē ca khrīṣṭadharmmē yuṣmākaṁ sadācāraṁ dūṣayanti tē duṣkarmmakāriṇāmiva yuṣmākam apavādēna yat lajjitā bhavēyustadarthaṁ yuṣmākam uttamaḥ saṁvēdō bhavatu|
17 Andi kiti Kutelle ukattin nin caut uneo nan nyan nimon icine nin woru usu imon inanzang.
īśvarasyābhimatād yadi yuṣmābhiḥ klēśaḥ sōḍhavyastarhi sadācāribhiḥ klēśasahanaṁ varaṁ na ca kadācāribhiḥ|
18 Kristi wang na neo bara alapi. Ame na awa di lau neo bara arik, arik na ti wadi, nin katwa kacine ba, anan da nin ghirik kiti Kutelle. Iwa molughe nan nya kidowo, iwa tighe aso unan lai nan nya Nruhu.
yasmād īśvarasya sannidhim asmān ānētum adhārmmikāṇāṁ vinimayēna dhārmmikaḥ khrīṣṭō 'pyēkakr̥tvaḥ pāpānāṁ daṇḍaṁ bhuktavān, sa ca śarīrasambandhē māritaḥ kintvātmanaḥ sambandhē puna rjīvitō 'bhavat|
19 Nan nyan Nruhu awa do adi su uwazi nin ruhu kiti na lenge na iwa di nan nya kilari licin.
tatsambandhē ca sa yātrāṁ vidhāya kārābaddhānām ātmanāṁ samīpē vākyaṁ ghōṣitavān|
20 Iwa su ku gbas na ayi asheu Kutelle wa di nca nayirin Nuhu, nan nayirin nkye nzirgi-nmyen, Kutelle utucu anit bar tilai kulir-nan nyan nmyen
purā nōhasya samayē yāvat pōtō niramīyata tāvad īśvarasya dīrghasahiṣṇutā yadā vyalambata tadā tē'nājñāgrāhiṇō'bhavan| tēna pōtōnālpē'rthād aṣṭāvēva prāṇinastōyam uttīrṇāḥ|
21 Unnare imus nshintunu nmyen ulenge na muni utucu nene, na masin nafo ikusu ndinong nidowo ba, nafo ufo nacara nin kpilizu ucine kiti Kutelle. Nan nyan nfiu in Yesu Kristi.
tannidarśanañcāvagāhanaṁ (arthataḥ śārīrikamalinatāyā yastyāgaḥ sa nahi kintvīśvarāyōttamasaṁvēdasya yā pratajñā saiva) yīśukhrīṣṭasya punarutthānēnēdānīm asmān uttārayati,
22 Assosin ncara ulime Kutelle. Ana ghana udu kitine kani. nono kadura Kutelle, tigo, nin nakara ma toltunu ati kitime.
yataḥ sa svargaṁ gatvēśvarasya dakṣiṇē vidyatē svargīyadūtāḥ śāsakā balāni ca tasya vaśībhūtā abhavan|

< 1 Bitrus 3 >