< 1 Bitrus 1 >

1 Bitrus unan kaduran Yesu Kristi ucindu kiti na nan feriu alenge na iwa malu kiti du Ubuntus, Ugalatiwa, Kappadokiya, Asiya nin Butiniya,
पन्त-गालातिया-कप्पदकिया-आशिया-बिथुनियादेशेषु प्रवासिनो ये विकीर्णलोकाः
2 Nan nyan in yisu Kutelle ucif, nan nyan nkusu ulau nruhu, nin dortun nlirun Yesu Kristi, nin zaminu nmyi me. Na ubolu Kuttelle so nan ghinu, a na lissosin limang mine kpin.
पितुरीश्वरस्य पूर्व्वनिर्णयाद् आत्मनः पावनेन यीशुख्रीष्टस्याज्ञाग्रहणाय शोणितप्रोक्षणाय चाभिरुचितास्तान् प्रति यीशुख्रीष्टस्य प्रेरितः पितरः पत्रं लिखति। युष्मान् प्रति बाहुल्येन शान्तिरनुग्रहश्च भूयास्तां।
3 Na Kutelle nin cif ncikilari bite Yesu Kristi se mmari. Bari ngbardang nkunekune me ufitun in Yesu Kristi nan nya na nan kul na ti tina nase umaru upese nin nayi akone,
अस्माकं प्रभो र्यीशुख्रीष्टस्य तात ईश्वरो धन्यः, यतः स स्वकीयबहुकृपातो मृतगणमध्याद् यीशुख्रीष्टस्योत्थानेन जीवनप्रत्याशार्थम् अर्थतो
4 nan nyan ngadu ule na uma nanu ba, na una biju ba ana una wulu ba ina ceo unin kitene kani bar anung.
'क्षयनिष्कलङ्काम्लानसम्पत्तिप्राप्त्यर्थम् अस्मान् पुन र्जनयामास। सा सम्पत्तिः स्वर्गे ऽस्माकं कृते सञ्चिता तिष्ठति,
5 Nan nya likara Kutelle idi nin icessu nan nyan in yinnu sa uyenu bara utucu ule na ima dursu kubi nimalin.
यूयञ्चेश्वरस्य शक्तितः शेषकाले प्रकाश्यपरित्राणार्थं विश्वासेन रक्ष्यध्वे।
6 sun liburi libo nan nya nilele, nene imon gbardang nta minu liburi lisirne bara udumunuzu nan nayiri gbardang
तस्माद् यूयं यद्यप्यानन्देन प्रफुल्ला भवथ तथापि साम्प्रतं प्रयोजनहेतोः कियत्कालपर्य्यन्तं नानाविधपरीक्षाभिः क्लिश्यध्वे।
7 Una so nani bara inan dumuna uyinnu mine sa cuyenu, uyinnu sa uyenu ule na ukatin finariya nin gegame tongo na ina ti nla inan yene ngegeme fining as a finana. Una so nani bara uyinnu sa ciyemu bite nan se uzazunu nin gongong a ughantinu kubi nsa in Yesu Kristi.
यतो वह्निना यस्य परीक्षा भवति तस्मात् नश्वरसुवर्णादपि बहुमूल्यं युष्माकं विश्वासरूपं यत् परीक्षितं स्वर्णं तेन यीशुख्रीष्टस्यागमनसमये प्रशंसायाः समादरस्य गौरवस्य च योग्यता प्राप्तव्या।
8 Na ina yene ghe ba, ana idi nin su me, Na iyene ghe nene ba, ama ina yinin minghe idi nin nayi abo, nin nayi abo ale na akatin ubellu ana alenge na a kulun nin gongong.
यूयं तं ख्रीष्टम् अदृष्ट्वापि तस्मिन् प्रीयध्वे साम्प्रतं तं न पश्यन्तोऽपि तस्मिन् विश्वसन्तो ऽनिर्व्वचनीयेन प्रभावयुक्तेन चानन्देन प्रफुल्ला भवथ,
9 Idin seru ntueu tilai mine bara uyinnu sa uyenu mine.
स्वविश्वासस्य परिणामरूपम् आत्मनां परित्राणं लभध्वे च।
10 A Annabawa na dortu ipizira nin nonku nibinai ublen ntueu ulele nin bolu Kutelle ulenge na udi un bite.
युष्मासु यो ऽनुग्रहो वर्त्तते तद्विषये य ईश्वरीयवाक्यं कथितवन्तस्ते भविष्यद्वादिनस्तस्य परित्राणस्यान्वेषणम् अनुसन्धानञ्च कृतवन्तः।
11 Iwa pizuru iyinin uyapin utucuari din cinu ikuru ipizira nin kome kubeari uruhu Nkristi ulenge nan nya mine wadin liru naan ghiru kitene. Uwa so nani a belle nani a kubi dutu ubelen nniu Nkristi nin gongong me na mina dofughe.
विशेषतस्तेषामन्तर्व्वासी यः ख्रीष्टस्यात्मा ख्रीष्टे वर्त्तिष्यमाणानि दुःखानि तदनुगामिप्रभावञ्च पूर्व्वं प्राकाशयत् तेन कः कीदृशो वा समयो निरदिश्यतैतस्यानुसन्धानं कृतवन्तः।
12 Iwa duro a Annabawe utucue, na bara atimine ba, ama nara ubellun nluru ntucue nan nyan Ruhu ulenge na ina tumun unuzu kitene Kutelle imon ilenge na imung anan kadura Kutelle wa piziru i durso.
ततस्तै र्विषयैस्ते यन्न स्वान् किन्त्वस्मान् उपकुर्व्वन्त्येतत् तेषां निकटे प्राकाश्यत। यांश्च तान् विषयान् दिव्यदूता अप्यवनतशिरसो निरीक्षितुम् अभिलषन्ति ते विषयाः साम्प्रतं स्वर्गात् प्रेषितस्य पवित्रस्यात्मनः सहाय्याद् युष्मत्समीपे सुसंवादप्रचारयितृभिः प्राकाश्यन्त।
13 Bara nani son dan inonko nibinai mine, iceo ayi mine kitene nbolu Kutelle na ima diminu mun kubi nsa in Yesu Kristi.
अतएव यूयं मनःकटिबन्धनं कृत्वा प्रबुद्धाः सन्तो यीशुख्रीष्टस्य प्रकाशसमये युष्मासु वर्त्तिष्यमानस्यानुग्रहस्य सम्पूर्णां प्रत्याशां कुरुत।
14 Nato nono ndortu nliru na iwa ni ati mine ntok nile imon na amung yiru ining ba.
अपरं पूर्व्वीयाज्ञानतावस्थायाः कुत्सिताभिलाषाणां योग्यम् आचारं न कुर्व्वन्तो युष्मदाह्वानकारी यथा पवित्रो ऽस्ति
15 Nato ulenge na nan yicila minu adi lau, amung wang, yitan lau nan nya na dadu mine.
यूयमप्याज्ञाग्राहिसन्ताना इव सर्व्वस्मिन् आचारे तादृक् पवित्रा भवत।
16 Nato na ina nyerting, “yitan lau, bara na meng wang di lau”.
यतो लिखितम् आस्ते, यूयं पवित्रास्तिष्ठत यस्मादहं पवित्रः।
17 Andi idin yicui ucif, ulenge na adin sa ushara sa usu liti adin su unin unuzun katwa in ko uyeme unit, sun lissosin nca mine nan nya ntoltuno nati.
अपरञ्च यो विनापक्षपातम् एकैकमानुषस्य कर्म्मानुसाराद् विचारं करोति स यदि युष्माभिस्तात आख्यायते तर्हि स्वप्रवासस्य कालो युष्माभि र्भीत्या याप्यतां।
18 Anung yiru na iwa seru minu nin nizinariya sa azurta imon nanuzu ba, sa lissosin tilalang na ina se kiti na cif mine,
यूयं निरर्थकात् पैतृकाचारात् क्षयणीयै रूप्यसुवर्णादिभि र्मुक्तिं न प्राप्य
19 ana nin nmii mi lau nmiu Gono Kutelle min salin dinong.
निष्कलङ्कनिर्म्मलमेषशावकस्येव ख्रीष्टस्य बहुमूल्येन रुधिरेण मुक्तिं प्राप्तवन्त इति जानीथ।
20 Iwa fere Kristi ku kafin ituno uyii ulele, ana nan nya nayiri nimalin ina durso minu ame.
स जगतो भित्तिमूलस्थापनात् पूर्व्वं नियुक्तः किन्तु चरमदिनेषु युष्मदर्थं प्रकाशितो ऽभवत्।
21 unuzu mere ina yinin nin Kutelle, ulenge na Kutelle wa fyaghe nan nya na nan kul, ulenge na ana nighe ngogong bara uyinnu sa uyenu mine nan se ayi akone kiti Kutelle.
यतस्तेनैव मृतगणात् तस्योत्थापयितरि तस्मै गौरवदातरि चेश्वरे विश्वसिथ तस्माद् ईश्वरे युष्माकं विश्वासः प्रत्याशा चास्ते।
22 Ina ti ati mine lau nan nya dortu kidegen, bara usu kidegen linuana, yitan nin su linuana kang nan nya nibinau mine.
यूयम् आत्मना सत्यमतस्याज्ञाग्रहणद्वारा निष्कपटाय भ्रातृप्रेम्ने पावितमनसो भूत्वा निर्म्मलान्तःकरणैः परस्परं गाढं प्रेम कुरुत।
23 Ina kuru imara minu tutung na nin nimus in bijizu ba ana nin in salin bijizu, unuzun na nan lai nin gisin nliru Kutelle. (aiōn g165)
यस्माद् यूयं क्षयणीयवीर्य्यात् नहि किन्त्वक्षयणीयवीर्य्याद् ईश्वरस्य जीवनदायकेन नित्यस्थायिना वाक्येन पुनर्जन्म गृहीतवन्तः। (aiōn g165)
24 Bara nidowo vat masin nafo ukpiari a vat ngogong me nafo kuburin nkpi.
सर्व्वप्राणी तृणैस्तुल्यस्तत्तेजस्तृणपुष्पवत्। तृणानि परिशुष्यति पुष्पाणि निपतन्ति च।
25 Ana uliru Kutelle maso sa ligang. Kadura nliru nlai na iwa bellinari ulele udak kitimine (aiōn g165)
किन्तु वाक्यं परेशस्यानन्तकालं वितिष्ठते। तदेव च वाक्यं सुसंवादेन युष्माकम् अन्तिके प्रकाशितं। (aiōn g165)

< 1 Bitrus 1 >