< 1 Ukorintiyawa 6 >

1 Assa umon mine di nin nung nin mong, a ba yiru gwane a do mun kuti nshariya nyih? Ado ninghe kitin nan salin nyiru Kutellẹ. Na mbara a do mun kiti nibinai nilau.
yuSmAkamEkasya janasyAparENa saha vivAdE jAtE sa pavitralOkai rvicAramakArayan kim adhArmmikalOkai rvicArayituM prOtsahatE?
2 Na ayiru anan nibinai nilau nyiru Kutellẹ ima su uyẹ ushara ba? Andi anung iba sharantu uyii, na iwanya ikelle imon inanzan ba?
jagatO'pi vicAraNaM pavitralOkaiH kAriSyata Etad yUyaM kiM na jAnItha? atO jagad yadi yuSmAbhi rvicArayitavyaM tarhi kSudratamavicArESu yUyaM kimasamarthAH?
3 Na iyiru tibasu nono kadura Kutellẹ ushara ba? Andi nanere iyaghari ba wantinari tisu ushara nimon natibit ba?
dUtA apyasmAbhi rvicArayiSyanta iti kiM na jAnItha? ata aihikaviSayAH kim asmAbhi rna vicArayitavyA bhavEyuH?
4 Andi ibassu ushariya nimon ushafa kolomeliri, bara iyanghari iba yiru ille imone idomun kiti nale na idimun liyisin licine nanya nono Kutellẹ ba?
aihikaviSayasya vicArE yuSmAbhiH karttavyE yE lOkAH samitau kSudratamAsta Eva niyujyantAM|
5 Imon ncighari kiti mine. Na umon unang nyiru duku nan nya mine ulle na awanya a kelle nnung me kitik mine linana nanilime nan nishono ba?
ahaM yuSmAn trapayitumicchan vadAmi yRSmanmadhyE kimEkO'pi manuSyastAdRg buddhimAnnahi yO bhrAtRvivAdavicAraNE samarthaH syAt?
6 Nafo na ulire di, ulle na ayinna nin Kutellẹ asa ado nin gwana unan yinni nin Kutellẹ kutii nshariya, i do mun kiti nnan nshara ulenghe na ayiru Kutellẹ ba!
kinjcaikO bhrAtA bhrAtrAnyEna kimavizvAsinAM vicArakANAM sAkSAd vivadatE? yaSmanmadhyE vivAdA vidyanta Etadapi yuSmAkaM dOSaH|
7 Kidene andi nnung di nan nya mine anun anan nbi imal diu. Iyaghari ba wantin minu useru kulape, iyari bati na iba yinnu fi ba? Vat nin nani fe nari usunu icuce muna ba?
yUyaM kutO'nyAyasahanaM kSatisahanaM vA zrEyO na manyadhvE?
8 Anung nati alapi icuce among nuwana mine, nilime nan nishono!
kintu yUyamapi bhrAtRnEva pratyanyAyaM kSatinjca kurutha kimEtat?
9 Na anun yiru ba anan nsu lidu linanzang iba diru ugadu kilari tigoh Kutellẹ ba? Yenje iwa yinin nin kinu. Anan nnozu nin na nawani buu, anan nchil, anan nzina, ukaruwa gankilime nin nani lime anan nozu nan nanilime,
Izvarasya rAjyE'nyAyakAriNAM lOkAnAmadhikArO nAstyEtad yUyaM kiM na jAnItha? mA vanjcyadhvaM, yE vyabhicAriNO dEvArccinaH pAradArikAH strIvadAcAriNaH puMmaithunakAriNastaskarA
10 alikiri, anan nsu nimon nyi, anan nsontoro, unan minu nimon nanit- na umon mine ba se ugadu tigoh Kutellẹ ba.
lObhinO madyapA nindakA upadrAviNO vA ta Izvarasya rAjyabhAginO na bhaviSyanti|
11 Among mine nadi nanere. Ina ni kussu munu, inani na lente lau, inani natimunu iso dert nan Kutellẹ nanyan Lisa Nchikilari Yesu Kristi nin nfip milau Kutellẹ bite.
yUyanjcaivaMvidhA lOkA Asta kintu prabhO ryIzO rnAmnAsmadIzvarasyAtmanA ca yUyaM prakSAlitAH pAvitAH sapuNyIkRtAzca|
12 “Ko iyene imon icineari kitinigh,” bara na ni ko iyaghari imon icine ba. “Ko iyeme imone icineari kitinigh,” na mbaso kucin nimon imon nyẹ ba.
madarthaM sarvvaM dravyam apratiSiddhaM kintu na sarvvaM hitajanakaM|madarthaM sarvvamapratiSiddhaM tathApyahaM kasyApi dravyasya vazIkRtO na bhaviSyAmi|
13 “Imonli libburiari, libburi tutun bara imonliari,” amma Kutellẹ ba narri inin vat. Na kidowo ina ke kin bara usuzun uzinari ba, ina ke kidowo bara Chikilari, ame ba pizuru kidowo imonle Chikilari.
udarAya bhakSyANi bhakSyEbhyazcOdaraM, kintu bhakSyOdarE IzvarENa nAzayiSyEtE; aparaM dEhO na vyabhicArAya kintu prabhavE prabhuzca dEhAya|
14 Kutellẹ wa fya Chikilare aba kuru a fya arik ku nan nya likari me.
yazcEzvaraH prabhumutthApitavAn sa svazaktyAsmAnapyutthApayiSyati|
15 Na iyiru anung abiri nidowo nin Kristie? Ba na mba yaunu abiri kidowa Kristi mmunu nin kilakia? na uwa so nani ba!
yuSmAkaM yAni zarIrANi tAni khrISTasyAggAnIti kiM yUyaM na jAnItha? ataH khrISTasya yAnyaggAni tAni mayApahRtya vEzyAyA aggAni kiM kAriSyantE? tanna bhavatu|
16 Na iyuru ba ulle na amunu kidowo nin nkilaki iso kidowo kirum ninghe ba? Nafo na inyerte na bellin, “Awanbe ba so kidowo kirum.”
yaH kazcid vEzyAyAm AsajyatE sa tayA sahaikadEhO bhavati kiM yUyamEtanna jAnItha? yatO likhitamAstE, yathA, tau dvau janAvEkAggau bhaviSyataH|
17 Nanere ulle na amunu Chikilari iso fisudu wurume ninghe.
mAnavA yAnyanyAni kaluSANi kurvvatE tAni vapu rna samAvizanti kintu vyabhicAriNA svavigrahasya viruddhaM kalmaSaM kriyatE|
18 Choon piit kitin kulapin nzina! “Ko kome kulapi na unit din nsu kudii mamal kidowari,” unan su kulapin nzina adinsu nan nya kidowo mere.
mAnavA yAnyanyAni kaluSANi kurvvatE tAni vapu rna samAvizanti kintu vyabhicAriNA svavigrahasya viruddhaM kalmaSaM kriyatE|
19 Na anung nyiru nidowo mine Kuti Lisosin Nfip milau ulle na assosin nan nya mine ba, ulle na ina seru kiti Kutelle? Na anung anan natiminere ba?
yuSmAkaM yAni vapUMsi tAni yuSmadantaHsthitasyEzvarAllabdhasya pavitrasyAtmanO mandirANi yUyanjca svESAM svAminO nAdhvE kimEtad yuSmAbhi rna jnjAyatE?
20 Bara ina seru munu nin nimon ilau. Bara ikatin ikurfung nani sun liru Kutellẹ nan nya nidowo mine.
yUyaM mUlyEna krItA atO vapurmanObhyAm IzvarO yuSmAbhiH pUjyatAM yata Izvara Eva tayOH svAmI|

< 1 Ukorintiyawa 6 >