< 1 Ukorintiyawa 15 >

1 Nene nlizin minu, nuana nilime nan nishono, ubelen lirun ntucue na ndin belu minu, ulenge na ina seru inani yisin ku.
hE bhrAtaraH, yaH susaMvAdO mayA yuSmatsamIpE nivEditO yUyanjca yaM gRhItavanta Azritavantazca taM puna ryuSmAn vijnjApayAmi|
2 Na nya nnare ina se utucu, asa imino ligbulan nlire nin likara na ndin belu minu, andi na iyina mun ba iba so hem.
yuSmAkaM vizvAsO yadi vitathO na bhavEt tarhi susaMvAdayuktAni mama vAkyAni smaratAM yuSmAkaM tEna susaMvAdEna paritrANaM jAyatE|
3 Bara meng nani minu nafo ucizunu nliru ulenge na meng wang na seru: Kristi na ku bara. alapi bitere nafo ubellun nliru Kutellẹ.
yatO'haM yad yat jnjApitastadanusArAt yuSmAsu mukhyAM yAM zikSAM samArpayaM sEyaM, zAstrAnusArAt khrISTO'smAkaM pApamOcanArthaM prANAn tyaktavAn,
4 Iwa kasughe, amini iwa fiyaghe kisseke liri lin tat nafo ubellun nliru Kutellẹ.
zmazAnE sthApitazca tRtIyadinE zAstrAnusArAt punarutthApitaH|
5 Awa durso litime kitin Kefas, nin kiti mine inun likure nin naba.
sa cAgrE kaiphai tataH paraM dvAdazaziSyEbhyO darzanaM dattavAn|
6 Kimal nani tutung awa durso litime kiti nuana nilime nin nshono na iwa katin akalt ataun nan nya kubi kurume, gbardan namon mine dunin lai udak kitimone, among mine namalu udu nmoro.
tataH paraM panjcazatAdhikasaMkhyakEbhyO bhrAtRbhyO yugapad darzanaM dattavAn tESAM kEcit mahAnidrAM gatA bahutarAzcAdyApi varttantE|
7 Tutung awa duro litime kitin Yakub, akuru aduro litime. kiti nanan kadura me vat.
tadanantaraM yAkUbAya tatpazcAt sarvvEbhyaH prEritEbhyO darzanaM dattavAn|
8 Umalzinu vat, awa duro litime kitining, nafo gono kanga na ina marughe uyishi.
sarvvazESE'kAlajAtatulyO yO'haM, sO'hamapi tasya darzanaM prAptavAn|
9 Mere kabene nan nya nanan kadura me, na nbati iyicilai unan kadura me ba, bara meng kilari Kutellẹ wa neo.
Izvarasya samitiM prati daurAtmyAcaraNAd ahaM prEritanAma dharttum ayOgyastasmAt prEritAnAM madhyE kSudratamazcAsmi|
10 Nani ubolu Kutellẹ uni nta nmini nso ule na ndi, a ubolu me nme na una so hem ba. Nan nya nani, Nna katiza nani nin su katwa vat. Vat nani na mere wadi ba, ubolu Kutellẹri na udi ninmi.
yAdRzO'smi tAdRza IzvarasyAnugrahENaivAsmi; aparaM mAM prati tasyAnugrahO niSphalO nAbhavat, anyEbhyaH sarvvEbhyO mayAdhikaH zramaH kRtaH, kintu sa mayA kRtastannahi matsahakAriNEzvarasyAnugrahENaiva|
11 Bara nani sa meng sa inung, nanere tidin belu ulirun ntucue, nanere anung nyina mun.
ataEva mayA bhavEt tai rvA bhavEt asmAbhistAdRzI vArttA ghOSyatE saiva ca yuSmAbhi rvizvAsEna gRhItA|
12 Nengene andi idin belu Kristi nafita nan nya nanan kul, nyizari among mine din belu au na ufitu nanan kul duku ba?
mRtyudazAtaH khrISTa utthApita iti vArttA yadi tamadhi ghOSyatE tarhi mRtalOkAnAm utthiti rnAstIti vAg yuSmAkaM madhyE kaizcit kutaH kathyatE?
13 Andi na ufitu nanan kul duku, na ame Kristi wang ina fiyaghe ba.
mRtAnAm utthiti ryadi na bhavEt tarhi khrISTO'pi nOtthApitaH
14 Andi na ina fiya Kristi kuba, to uwazi bite nso hem, a uyinu sa uyenu mine tutung nso hem.
khrISTazca yadyanutthApitaH syAt tarhyasmAkaM ghOSaNaM vitathaM yuSmAkaM vizvAsO'pi vitathaH|
15 Uma so tiso anan nba kinu kiti Kutellẹ, bara na tina ti ananba ti ta Kutellẹ, nworu ana fiya Kristi, a nani ana fiyaghe ba.
vayanjcEzvarasya mRSAsAkSiNO bhavAmaH, yataH khrISTa stEnOtthApitaH iti sAkSyam asmAbhirIzvaramadhi dattaM kintu mRtAnAmutthiti ryadi na bhavEt tarhi sa tEna nOtthApitaH|
16 Bara andi na ifiya anan kul ba, ame Kristi wang na ina fiyaghe ba.
yatO mRtAnAmutthiti ryati na bhavEt tarhi khrISTO'pyutthApitatvaM na gataH|
17 Andi na ina fiya Kristi ku ba, uyinu sa uyenu mine nso hemọ, inin du nan nya nalapi mine.
khrISTasya yadyanutthApitaH syAt tarhi yuSmAkaM vizvAsO vitathaH, yUyam adyApi svapApESu magnAstiSThatha|
18 Inung alenge na ina kuzu nan nya Kristi inung tutung wang inana.
aparaM khrISTAzritA yE mAnavA mahAnidrAM gatAstE'pi nAzaM gatAH|
19 Andi nan nya nlenge ulaiyere, cas tidi nin ciwu nayi udun nbu nan nya Kristi, nan nanit vat, tiso imon nkune kune.
khrISTO yadi kEvalamihalOkE 'smAkaM pratyAzAbhUmiH syAt tarhi sarvvamartyEbhyO vayamEva durbhAgyAH|
20 Nani ina fiya Kristi ku nan nya nanan kul, nonon cizinu na lenge na ina kuzu.
idAnIM khrISTO mRtyudazAta utthApitO mahAnidrAgatAnAM madhyE prathamaphalasvarUpO jAtazca|
21 Bara na kitin nit urumari ukul na dak, kiti nit urumere wang ufitu nanan kul madak.
yatO yadvat mAnuSadvArA mRtyuH prAdurbhUtastadvat mAnuSadvArA mRtAnAM punarutthitirapi pradurbhUtA|
22 Nafo na unuzun Adamu vat naku, nanere wang unuzun Kristi vat ma se ulai.
AdamA yathA sarvvE maraNAdhInA jAtAstathA khrISTEna sarvvE jIvayiSyantE|
23 Nani ko uyeme nin unme ucine: Kristi kumat ncizunu, nin dortu nij nalenge na idi anitin Kristi ima tinani ulai nin dak me.
kintvEkaikEna janEna nijE nijE paryyAya utthAtavyaM prathamataH prathamajAtaphalasvarUpEna khrISTEna, dvitIyatastasyAgamanasamayE khrISTasya lOkaiH|
24 Kimal nimaline, asa Kristi ma nakpu Kiping tigowe kiti Kutellẹ uciffe, kubi ko na aba musuzu tigo nin nanan tigowe a anang nagan.
tataH param antO bhaviSyati tadAnIM sa sarvvaM zAsanam adhipatitvaM parAkramanjca luptvA svapitarIzvarE rAjatvaM samarpayiSyati|
25 Aba su tigoh me udu kubi kongo na ale na inari ame ba tumunu nshin nabunu me.
yataH khrISTasya ripavaH sarvvE yAvat tEna svapAdayOradhO na nipAtayiSyantE tAvat tEnaiva rAjatvaM karttavyaM|
26 Unan ni vira nimaline na ima musuzu vat ukulari.
tEna vijEtavyO yaH zESaripuH sa mRtyurEva|
27 Bara, ''Anamalu uciu ko iyapin imon vat nshin nabunu me,'' kube na iworo ''a cau imon vat,'' udi kanang nworu na ulele nmunu ame ulenge na a cio ko iyapin imon na ame litime di nnanye ba.
likhitamAstE sarvvANi tasya pAdayO rvazIkRtAni| kintu sarvvANyEva tasya vazIkRtAnItyuktE sati sarvvANi yEna tasya vazIkRtAni sa svayaM tasya vazIbhUtO na jAta iti vyaktaM|
28 Vat ni lenge imon na ina nighe tigo kitene, na vat nimon ame usaunne litime ma ni litime kiti nlenge na ana ni imon vat kitime, Kutellẹ Ucif nan so vat nan nya vat.
sarvvESu tasya vazIbhUtESu sarvvANi yEna putrasya vazIkRtAni svayaM putrO'pi tasya vazIbhUtO bhaviSyati tata IzvaraH sarvvESu sarvva Eva bhaviSyati|
29 Andi na nani ba nyizari inung alenge alenge na idin tizu nani ubaptizima bara inung?
aparaM parEtalOkAnAM vinimayEna yE majjyantE taiH kiM lapsyatE? yESAM parEtalOkAnAm utthitiH kEnApi prakArENa na bhaviSyati tESAM vinimayEna kutO majjanamapi tairaggIkriyatE?
30 Iyaghari nta tissosin nan nya fiu ko kome kubi?
vayamapi kutaH pratidaNPaM prANabhItim aggIkurmmahE?
31 Nuana nilime nin nishono, ufo figiri nighe nin ghinue ulenge nan dimun nan nya Kristi Yisa Cikalari bit, meng belinmunu ulele: ndin kuzu nan nya kidowo kolome liri.
asmatprabhunA yIzukhrISTEna yuSmattO mama yA zlAghAstE tasyAH zapathaM kRtvA kathayAmi dinE dinE'haM mRtyuM gacchAmi|
32 In kpina nin nyang, nafo inyenju nnit usurne, andi inwa su nnun nin ninawa tene in Afisas, andi na iba fiyu anan kule ba? Na ti li ti so, bara na tina ku nin kwui.
iphiSanagarE vanyapazubhiH sArddhaM yadi laukikabhAvAt mayA yuddhaM kRtaM tarhi tEna mama kO lAbhaH? mRtAnAm utthiti ryadi na bhavEt tarhi, kurmmO bhOjanapAnE'dya zvastu mRtyu rbhaviSyati|
33 Na iwa rusuzu minu ba: ''Ligo nan nanan nakara ananza din nanzu lidu licine.''
ityanEna dharmmAt mA bhraMzadhvaM| kusaMsargENa lOkAnAM sadAcArO vinazyati|
34 Fitan nan nya moro, sun lissosin li lau! Na iwa li ubun nin nalapi ba. Bara na among mine di nin yiru Kutellẹ ba, nbelle nani inan lanza ncing.
yUyaM yathOcitaM sacaitanyAstiSThata, pApaM mA kurudhvaM, yatO yuSmAkaM madhya IzvarIyajnjAnahInAH kE'pi vidyantE yuSmAkaM trapAyai mayEdaM gadyatE|
35 Umon ma woru ''iba fiwu anan kul inyizari? Nin niyapi nidowari iba sa?''
aparaM mRtalOkAH katham utthAsyanti? kIdRzaM vA zarIraM labdhvA punarESyantIti vAkyaM kazcit prakSyati|
36 Anung anan tanni! Imong ilenge na ibilisa na iba cizunu tikuna ba andi na ibijo ba.
hE ajnja tvayA yad bIjam upyatE tad yadi na mriyEta tarhi na jIvayiSyatE|
37 Imus ilenge na ubilisa na ima nuzu nin kani kidowe ba, bara ima yitu imusari cas, ima nin dẹ kpilio iso ileu sa imoimon ugan.
yayA mUrttyA nirgantavyaM sA tvayA nOpyatE kintu zuSkaM bIjamEva; tacca gOdhUmAdInAM kimapi bIjaM bhavituM zaknOti|
38 Kutellẹ ma ni fining kidowo ka na ame fere, tutung ko fome fimus nin kinme kidowe.
IzvarENEva yathAbhilASaM tasmai mUrtti rdIyatE, Ekaikasmai bIjAya svA svA mUrttirEva dIyatE|
39 Nidowo dizi ngangang, kin nit usurne duku, kin finawan ntene duku, kin kuyin duku, a kin fiboa yita ku.
sarvvANi palalAni naikavidhAni santi, manuSyapazupakSimatsyAdInAM bhinnarUpANi palalAni santi|
40 Nidowo duku tutung nin kitene a nin yii yita ku. Ngogon nidowo kitene kane di ugan a ngogon nidowo inyii ugang.
aparaM svargIyA mUrttayaH pArthivA mUrttayazca vidyantE kintu svargIyAnAm EkarUpaM tEjaH pArthivAnAnjca tadanyarUpaM tEjO'sti|
41 Nmong ngogong duku min wui, a nmong ngogon ku min pwui, a nmong ku min niyini, bara ngogong nfong fiyini di ugang nin nfong fiyini.
sUryyasya tEja EkavidhaM candrasya tEjastadanyavidhaM tArANAnjca tEjO'nyavidhaM, tArANAM madhyE'pi tEjasastAratamyaM vidyatE|
42 Nanere wang ufizu nanan kul. Ibila kining nan nya biju, iba fiu kining nin salin biju.
tatra likhitamAstE yathA, ‘AdipuruSa Adam jIvatprANI babhUva, ` kintvantima Adam (khrISTO) jIvanadAyaka AtmA babhUva|
43 Ibila kining nan nya nsalin ngogong, ifiya kining nan nya ngogong. Ibila kining nan nya nsali likara ifiya kining nin likara.
yad upyatE tat tucchaM yaccOtthAsyati tad gauravAnvitaM; yad upyatE tannirbbalaM yaccOtthAsyati tat zaktiyuktaM|
44 Ibila kining nan nya kidowo, ifiya kining nan nya kidowo nruhu. Andi kidowo nkul duku nanere wang kidowo nruhu duku.
yat zarIram upyatE tat prANAnAM sadma, yacca zarIram utthAsyati tad AtmanaH sadma| prANasadmasvarUpaM zarIraM vidyatE, AtmasadmasvarUpamapi zarIraM vidyatE|
45 Nanere tutung ina nyertin, '' unit un cizune Adamu wa so unan lai,'' Adamu nimalin so uruhun nnizun lai.
tatra likhitamAstE yathA, AdipuruSa Adam jIvatprANI babhUva, kintvantima Adam (khrISTO) jIvanadAyaka AtmA babhUva|
46 Na kin ruhuere wa tu kidaba kishowo nin kidughe kin ruhue nin da.
Atmasadma na prathamaM kintu prANasadmaiva tatpazcAd Atmasadma|
47 Unit uncizune kunan minari, iwa keghe nin lidau. Unit unba na nanuzu kitene kani.
AdyaH puruSE mRda utpannatvAt mRNmayO dvitIyazca puruSaH svargAd AgataH prabhuH|
48 Nafo na ulenge na ina keghe nin lidau di, nanere wang alenge na ina ke nani nin lidau di. Nafo na unan kitene kane di, nanere wang inung alenge na idi anan kitene kane di.
mRNmayO yAdRza AsIt mRNmayAH sarvvE tAdRzA bhavanti svargIyazca yAdRzO'sti svargIyAH sarvvE tAdRzA bhavanti|
49 Nafo na tina yiru umuro nnit unan lidau, nanere wang tiba kuru tiyiru umuro nnit kitene kani.
mRNmayasya rUpaM yadvad asmAbhi rdhAritaM tadvat svargIyasya rUpamapi dhArayiSyatE|
50 Nene nbele ule ulirue, nuana nilime nin nishono, nya kidowo nin mii iwasa isu ugadu kipin tigo Kutellẹ ba, nanere wang kidowo in bijuzu wasa kisu ugadun kin salin bijuzu ba.
hE bhrAtaraH, yuSmAn prati vyAharAmi, Izvarasya rAjyE raktamAMsayOradhikArO bhavituM na zaknOti, akSayatvE ca kSayasyAdhikArO na bhaviSyati|
51 Yeneng! Nbellin minu kidegen kanga na ki nyeshin. Na vat bitari ba kuba, vat bite ima kpiliwu nari.
pazyatAhaM yuSmabhyaM nigUPhAM kathAM nivEdayAmi|
52 Ima kpiliwu nari nin kubi cingiling, nini kpesh nin niyizi, nin wulsunu kulantun nimaline. Bara ba dunu, ima nin fiwu anan kul nin nidowon salin bijuzu, ima nin kpiliwu nari.
sarvvairasmAbhi rmahAnidrA na gamiSyatE kintvantimadinE tUryyAM vAditAyAm Ekasmin vipalE nimiSaikamadhyE sarvvai rUpAntaraM gamiSyatE, yatastUrI vAdiSyatE, mRtalOkAzcAkSayIbhUtA utthAsyanti vayanjca rUpAntaraM gamiSyAmaH|
53 Umaso gbas kidowo kin bijuzu shon usalin bijuzu, kidowo nkul shon kin sali nkul.
yataH kSayaNIyEnaitEna zarIrENAkSayatvaM parihitavyaM, maraNAdhInEnaitEna dEhEna cAmaratvaM parihitavyaM|
54 Asa kin bijuzue nshono kin salin bijuzue, kidowo nkul shono usali nkul, kubi konere uliru ulenge na iwa nyertin manin kulu, ''Imila ukul nan nya nnasara''
Etasmin kSayaNIyE zarIrE 'kSayatvaM gatE, Etasman maraNAdhInE dEhE cAmaratvaM gatE zAstrE likhitaM vacanamidaM sEtsyati, yathA, jayEna grasyatE mRtyuH|
55 ''Ukul, unasara fe dinwe? ukul lito fe din we?'' (Hadēs g86)
mRtyO tE kaNTakaM kutra paralOka jayaH kka tE|| (Hadēs g86)
56 Lito nkul kulaperi, a likara kulapi udukari.
mRtyOH kaNTakaM pApamEva pApasya ca balaM vyavasthA|
57 Vat nin nani, liburi libo bit di kiti Kutellẹ, ulenge na ana ni nari unasara nan nya NCikilari bite, Yisa Kristi!
Izvarazca dhanyO bhavatu yataH sO'smAkaM prabhunA yIzukhrISTEnAsmAn jayayuktAn vidhApayati|
58 Bara nani, nuana insu ni nilime nan nishono, yisinan nin nakara, sa ucancanu, ko kome kubi ikpizin ngbardang nan. nya katwa NCikilare, bara iyiru na katwa mine kitin Cikilare maso kahem ba.
atO hE mama priyabhrAtaraH; yUyaM susthirA nizcalAzca bhavata prabhOH sEvAyAM yuSmAkaM parizramO niSphalO na bhaviSyatIti jnjAtvA prabhOH kAryyE sadA tatparA bhavata|

< 1 Ukorintiyawa 15 >