< Mateu 8 >

1 Tani kur Jezusi zbriti nga mali, turma të mëdha e ndiqnin.
yadā sa parvvatād avārohat tadā bahavo mānavāstatpaścād vavrajuḥ|
2 Dhe ja, një lebroz erdhi dhe e adhuroi, duke thënë: “O Zot, po të duash, ti mund të më shërosh”.
ekaḥ kuṣṭhavān āgatya taṁ praṇamya babhāṣe, he prabho, yadi bhavān saṁmanyate, tarhi māṁ nirāmayaṁ karttuṁ śaknoti|
3 Jezusi e shtriu dorën, e preku dhe i tha: “Po, unë dua, shërohu”. Dhe në atë çast u shërua nga lebra e tij.
tato yīśuḥ karaṁ prasāryya tasyāṅgaṁ spṛśan vyājahāra, sammanye'haṁ tvaṁ nirāmayo bhava; tena sa tatkṣaṇāt kuṣṭhenāmoci|
4 Atëherë Jezusi i tha: “Ruhu se ia tregon kujt; por shko, paraqitu te prifti, bëj flijimin që ka urdhëruar Moisiu, me qëllim që kjo të jetë dëshmi për ta”.
tato yīśustaṁ jagāda, avadhehi kathāmetāṁ kaścidapi mā brūhi, kintu yājakasya sannidhiṁ gatvā svātmānaṁ darśaya manujebhyo nijanirāmayatvaṁ pramāṇayituṁ mūsānirūpitaṁ dravyam utsṛja ca|
5 Kur Jezusi hyri në Kapernaum i erdhi një centurion duke iu lutur,
tadanantaraṁ yīśunā kapharnāhūmnāmani nagare praviṣṭe kaścit śatasenāpatistatsamīpam āgatya vinīya babhāṣe,
6 dhe duke thënë: “O Zot, shërbëtori im rri shtrirë në shtëpi i paralizuar dhe po vuan shumë”.
he prabho, madīya eko dāsaḥ pakṣāghātavyādhinā bhṛśaṁ vyathitaḥ, satu śayanīya āste|
7 Dhe Jezusi i tha: “Do të vij dhe do ta shëroj”.
tadānīṁ yīśustasmai kathitavān, ahaṁ gatvā taṁ nirāmayaṁ kariṣyāmi|
8 Centurioni duke u përgjigjur i tha: “Zot, unë nuk jam i denjë që ti të hysh nën strehën time; por thuaj vetëm një fjalë dhe shërbëtori im do të shërohet.
tataḥ sa śatasenāpatiḥ pratyavadat, he prabho, bhavān yat mama gehamadhyaṁ yāti tadyogyabhājanaṁ nāhamasmi; vāṅmātram ādiśatu, tenaiva mama dāso nirāmayo bhaviṣyati|
9 Sepse unë jam një njeri nën urdhërin e të tjerëve, dhe i kam ushtarët nën vete; dhe, po t’i them dikujt: “Shko”, ai shkon; dhe po t’i them një tjetri: “Eja”, ai vjen; dhe po t’i them shërbëtorit tim: “Bëje këtë”, ai e bën”.
yato mayi paranidhne'pi mama nideśavaśyāḥ kati kati senāḥ santi, tata ekasmin yāhītyukte sa yāti, tadanyasmin ehītyukte sa āyāti, tathā mama nijadāse karmmaitat kurvvityukte sa tat karoti|
10 Dhe Jezusi, kur i dëgjoi këto gjëra, u mrekullua dhe u tha atyre që e ndiqnin: “Në të vërtetë po ju them, se askund në Izrael nuk e gjeta një besim aq të madh.
tadānīṁ yīśustasyaitat vaco niśamya vismayāpanno'bhūt; nijapaścādgāmino mānavān avocca, yuṣmān tathyaṁ vacmi, isrāyelīyalokānāṁ madhye'pi naitādṛśo viśvāso mayā prāptaḥ|
11 Unë po ju them se shumë do të vijnë nga lindja dhe nga perëndimi dhe do të ulen në tryezë me Abrahamin, me Isaakun dhe me Jakobin, në mbretërinë e qiejve,
anyaccāhaṁ yuṣmān vadāmi, bahavaḥ pūrvvasyāḥ paścimāyāśca diśa āgatya ibrāhīmā ishākā yākūbā ca sākam militvā samupavekṣyanti;
12 por bijtë e mbretërisë do të flaken në errësirat e jashtme. Atje do të jetë e qara dhe kërcëllimi dhëmbëve”.
kintu yatra sthāne rodanadantagharṣaṇe bhavatastasmin bahirbhūtatamisre rājyasya santānā nikṣesyante|
13 Dhe Jezusi i tha centurionit: “Shko dhe u bëftë ashtu si besove!”. Dhe shërbëtori i tij u shërua që në atë çast.
tataḥ paraṁ yīśustaṁ śatasenāpatiṁ jagāda, yāhi, tava pratītyanusārato maṅgalaṁ bhūyāt; tadā tasminneva daṇḍe tadīyadāso nirāmayo babhūva|
14 Pastaj Jezusi hyri në shtëpinë e Pjetrit dhe pa që e vjehrra ishte në shtrat me ethe.
anantaraṁ yīśuḥ pitarasya gehamupasthāya jvareṇa pīḍitāṁ śayanīyasthitāṁ tasya śvaśrūṁ vīkṣāñcakre|
15 Dhe ai ia preku dorën dhe ethet e lanë; dhe ajo u ngrit dhe nisi t’u shërbejë.
tatastena tasyāḥ karasya spṛṣṭatavāt jvarastāṁ tatyāja, tadā sā samutthāya tān siṣeve|
16 Dhe kur u ngrys, i sollën shumë të pushtuar nga demonë; dhe ai, me fjalë, i dëboi frymërat dhe i shëroi të gjithë të sëmurët,
anantaraṁ sandhyāyāṁ satyāṁ bahuśo bhūtagrastamanujān tasya samīpam āninyuḥ sa ca vākyena bhūtān tyājayāmāsa, sarvvaprakārapīḍitajanāṁśca nirāmayān cakāra;
17 që kështu të përmbushej fjala e profetit Isaia kur tha: “Ai i mori lëngatat tona dhe i mbarti sëmundjet tona”.
tasmāt, sarvvā durbbalatāsmākaṁ tenaiva paridhāritā| asmākaṁ sakalaṁ vyādhiṁ saeva saṁgṛhītavān| yadetadvacanaṁ yiśayiyabhaviṣyadvādinoktamāsīt, tattadā saphalamabhavat|
18 Tani Jezusi, duke parë rreth tij turma të mëdha, urdhëroi që të kalonin në bregun tjetër.
anantaraṁ yīśuścaturdikṣu jananivahaṁ vilokya taṭinyāḥ pāraṁ yātuṁ śiṣyān ādideśa|
19 Atëherë një skrib iu afrua dhe i tha: “Mësues, unë do të ndjek kudo që të shkosh”.
tadānīm eka upādhyāya āgatya kathitavān, he guro, bhavān yatra yāsyati tatrāhamapi bhavataḥ paścād yāsyāmi|
20 Dhe Jezusi i tha: “Dhelprat i kanë strofkat, dhe zogjtë e qiellit i kanë çerdhet, por Biri i njeriut nuk ka as ku të mbështetë kokën”.
tato yīśu rjagāda, kroṣṭuḥ sthātuṁ sthānaṁ vidyate, vihāyaso vihaṅgamānāṁ nīḍāni ca santi; kintu manuṣyaputrasya śiraḥ sthāpayituṁ sthānaṁ na vidyate|
21 Pastaj një tjetër nga dishepujt e tij i tha: “O Zot, më jep më parë leje të shkoj të varros atin tim”.
anantaram apara ekaḥ śiṣyastaṁ babhāṣe, he prabho, prathamato mama pitaraṁ śmaśāne nidhātuṁ gamanārthaṁ mām anumanyasva|
22 Por Jezusi i tha: Më ndiq, dhe lëri të vdekurit të varrosin të vdekurit e vet”.
tato yīśuruktavān mṛtā mṛtān śmaśāne nidadhatu, tvaṁ mama paścād āgaccha|
23 Dhe mbasi ai hipi në barkë, dishepujt e tij e ndiqnin.
anantaraṁ tasmin nāvamārūḍhe tasya śiṣyāstatpaścāt jagmuḥ|
24 Dhe ja, që u ngrit në det një stuhi aq e madhe, sa valët po e mbulonin barkën, por ai flinte.
paścāt sāgarasya madhyaṁ teṣu gateṣu tādṛśaḥ prabalo jhañbhśanila udatiṣṭhat, yena mahātaraṅga utthāya taraṇiṁ chāditavān, kintu sa nidrita āsīt|
25 Dhe dishepujt e tij iu afruan dhe e zgjuan duke i thënë: “O Zot, na shpëto, ne po mbarojmë!”
tadā śiṣyā āgatya tasya nidrābhaṅgaṁ kṛtvā kathayāmāsuḥ, he prabho, vayaṁ mriyāmahe, bhavān asmākaṁ prāṇān rakṣatu|
26 Por ai u tha atyre: “Pse keni frikë, o njerëz besimpakë?”. Dhe, pasi u ngrit, qortoi erërat dhe detin, dhe u bë bunacë e madhe.
tadā sa tān uktavān, he alpaviśvāsino yūyaṁ kuto vibhītha? tataḥ sa utthāya vātaṁ sāgarañca tarjayāmāsa, tato nirvvātamabhavat|
27 Atëherë njërëzit u mrekulluan dhe thoshnin: “Kush është ky, të cilit po i binden deti dhe erërat?”.
aparaṁ manujā vismayaṁ vilokya kathayāmāsuḥ, aho vātasaritpatī asya kimājñāgrāhiṇau? kīdṛśo'yaṁ mānavaḥ|
28 Dhe kur arriti në bregun tjetër, në krahinën e Gergesenasve, i dolën para dy të demonizuar, që kishin dalë nga varret, dhe ishin aq të tërbuar sa që askush nuk mund të kalonte në atë udhë.
anantaraṁ sa pāraṁ gatvā giderīyadeśam upasthitavān; tadā dvau bhūtagrastamanujau śmaśānasthānād bahi rbhūtvā taṁ sākṣāt kṛtavantau, tāvetādṛśau pracaṇḍāvāstāṁ yat tena sthānena kopi yātuṁ nāśaknot|
29 Dhe ja, ata filluan të bërtasin duke thënë: “Ç’është mes nesh dhe ty, Jezus, Biri i Perëndisë? Mos ke ardhur këtu të na mundosh para kohe?”.
tāvucaiḥ kathayāmāsatuḥ, he īśvarasya sūno yīśo, tvayā sākam āvayoḥ kaḥ sambandhaḥ? nirūpitakālāt prāgeva kimāvābhyāṁ yātanāṁ dātum atrāgatosi?
30 Jo larg tyre një tufë e madhe derrash po kulloste.
tadānīṁ tābhyāṁ kiñcid dūre varāhāṇām eko mahāvrajo'carat|
31 Dhe demonët iu lutën duke i thënë: “Në qoftë se na dëbon, na lejo të shkojmë në atë tufë derrash”.
tato bhūtau tau tasyāntike vinīya kathayāmāsatuḥ, yadyāvāṁ tyājayasi, tarhi varāhāṇāṁ madhyevrajam āvāṁ preraya|
32 Dhe ai u tha atyre: “Shkoni!”. Kështu ata, pasi dolën, hynë në atë tufë derrash; dhe ja, gjithë ajo tufë u hodh nga gremina në det, dhe u mbyt në ujë.
tadā yīśuravadat yātaṁ, anantaraṁ tau yadā manujau vihāya varāhān āśritavantau, tadā te sarvve varāhā uccasthānāt mahājavena dhāvantaḥ sāgarīyatoye majjanto mamruḥ|
33 Dhe ata që i kullotnin ikën dhe, kur shkuan në qytet, i treguan të gjitha këto gjëra, duke përfshirë ngjarjen e të demonizuarve.
tato varāharakṣakāḥ palāyamānā madhyenagaraṁ tau bhūtagrastau prati yadyad aghaṭata, tāḥ sarvvavārttā avadan|
34 Dhe ja, gjithë qyteti i doli para Jezusit; dhe, kur e panë, iu lutën që të largohej prej vendit të tyre.
tato nāgarikāḥ sarvve manujā yīśuṁ sākṣāt karttuṁ bahirāyātāḥ tañca vilokya prārthayāñcakrire bhavān asmākaṁ sīmāto yātu|

< Mateu 8 >