< Marku 11 >

1 Tani kur iu afruan Jeruzalemit, drejt Betfage dhe Betania, afër malit të Ullinjve, Jezusi dërgoi dy nga dishepujt e vet,
anantaraṁ tēṣu yirūśālamaḥ samīpasthayō rbaitphagībaithanīyapurayōrantikasthaṁ jaitunanāmādrimāgatēṣu yīśuḥ prēṣaṇakālē dvau śiṣyāvidaṁ vākyaṁ jagāda,
2 duke u thënë: “Shkoni në fshatin përballë dhe, posa të hyni aty, do të gjeni një kërriç të lidhur, mbi të cilin akoma nuk ka hipur askush; zgjidheni dhe ma sillni.
yuvāmamuṁ sammukhasthaṁ grāmaṁ yātaṁ, tatra praviśya yō naraṁ nāvahat taṁ garddabhaśāvakaṁ drakṣyathastaṁ mōcayitvānayataṁ|
3 Dhe në se ndokush iu thotë: “Pse po veproni kështu?”, përgjigjuni: “I duhet Zotit. Ai do ta kthejë menjëherë këtu””.
kintu yuvāṁ karmmēdaṁ kutaḥ kuruthaḥ? kathāmimāṁ yadi kōpi pr̥cchati tarhi prabhōratra prayōjanamastīti kathitē sa śīghraṁ tamatra prēṣayiṣyati|
4 Ata shkuan dhe e gjetën kërriçin të lidhur afër një dere, në rrugë, dhe e zgjidhën.
tatastau gatvā dvimārgamēlanē kasyacid dvārasya pārśvē taṁ garddabhaśāvakaṁ prāpya mōcayataḥ,
5 Disa nga të pranishmit u thanë atyre: “Ç’po bëni? Pse po e zgjidhni kërriçin?”.
ētarhi tatrōpasthitalōkānāṁ kaścid apr̥cchat, garddabhaśiśuṁ kutō mōcayathaḥ?
6 Këta iu përgjigjën ashtu si u kishte thënë Jezusi dhe ata i lanë të shkojnë.
tadā yīśōrājñānusārēṇa tēbhyaḥ pratyuditē tatkṣaṇaṁ tamādātuṁ tē'nujajñuḥ|
7 Atëherë ia çuan Jezusit kërriçin, vunë mbi të mantelet e tyre dhe ai u ul mbi të.
atha tau yīśōḥ sannidhiṁ garddabhaśiśum ānīya tadupari svavastrāṇi pātayāmāsatuḥ; tataḥ sa tadupari samupaviṣṭaḥ|
8 Shumë njerëz i shtronin rrobat e tyre rrugës dhe të tjerë pritnin degë nga pemët dhe i hidhnin rrugës.
tadānēkē pathi svavāsāṁsi pātayāmāsuḥ, paraiśca taruśākhāśchitavā mārgē vikīrṇāḥ|
9 Dhe si ata që pararendnin, edhe ata që ndiqnin Jezusin, thërrisnin dhe thonin: “Hosana! Bekuar është ai që vjen në emër të Zotit!
aparañca paścādgāminō'gragāminaśca sarvvē janā ucaiḥsvarēṇa vaktumārēbhirē, jaya jaya yaḥ paramēśvarasya nāmnāgacchati sa dhanya iti|
10 E bekuar është mbretëria e Davidit, atit tonë, që vjen në emër të Zotit. Hosana në vendet shumë të larta!”.
tathāsmākamaṁ pūrvvapuruṣasya dāyūdō yadrājyaṁ paramēśvaranāmnāyāti tadapi dhanyaṁ, sarvvasmāducchrāyē svargē īśvarasya jayō bhavēt|
11 Kështu hyri Jezusi në Jeruzalem dhe në tempull; dhe, mbasi shikoi mirë çdo gjë, duke qenë se ishte vonë, doli bashkë me të dymbëdhjetët në drejtim të Betanias.
itthaṁ yīśu ryirūśālami mandiraṁ praviśya caturdiksthāni sarvvāṇi vastūni dr̥ṣṭavān; atha sāyaṁkāla upasthitē dvādaśaśiṣyasahitō baithaniyaṁ jagāma|
12 Të nesërmen, kur dolën nga Betania, ai kishte uri.
aparēhani baithaniyād āgamanasamayē kṣudhārttō babhūva|
13 Dhe, duke parë nga larg një fik që kishte gjethe, shkoi për të parë në se mund të gjente diçka atje; por, kur iu afrua, s’gjeti asgjë përveç gjetheve, sepse nuk ishte koha e fiqve.
tatō dūrē sapatramuḍumbarapādapaṁ vilōkya tatra kiñcit phalaṁ prāptuṁ tasya sannikr̥ṣṭaṁ yayau, tadānīṁ phalapātanasya samayō nāgacchati| tatastatrōpasthitaḥ patrāṇi vinā kimapyaparaṁ na prāpya sa kathitavān,
14 Atëherë Jezusi, duke iu drejtuar fikut, tha: “Askush mos ngrëntë kurrë fryt prej teje përjetë”. Dhe dishepujt e tij e dëgjuan. (aiōn g165)
adyārabhya kōpi mānavastvattaḥ phalaṁ na bhuñjīta; imāṁ kathāṁ tasya śiṣyāḥ śuśruvuḥ| (aiōn g165)
15 Kështu arritën në Jeruzalem. Dhe Jezusi, mbasi hyri në tempull, filloi t’i dëbojë ata që shisnin dhe blinin brenda tempullit dhe përmbysi tavolinat e këmbyesve të parave dhe ndenjëset e shitësve të pëllumbave.
tadanantaraṁ tēṣu yirūśālamamāyātēṣu yīśu rmandiraṁ gatvā tatrasthānāṁ baṇijāṁ mudrāsanāni pārāvatavikrētr̥ṇām āsanāni ca nyubjayāñcakāra sarvvān krētr̥n vikrētr̥ṁśca bahiścakāra|
16 Dhe nuk lejoi asnjë që të mbartte sende nëpër tempull.
aparaṁ mandiramadhyēna kimapi pātraṁ vōḍhuṁ sarvvajanaṁ nivārayāmāsa|
17 Dhe i mësonte duke u thënë atyre: “Vallë nuk është shkruar: “Shtëpia ime do të quhet shtëpi e lutjes për të gjithë kombet”? Ju, përkundrazi, e keni bërë shpellë kusarësh!”.
lōkānupadiśan jagāda, mama gr̥haṁ sarvvajātīyānāṁ prārthanāgr̥ham iti nāmnā prathitaṁ bhaviṣyati ētat kiṁ śāstrē likhitaṁ nāsti? kintu yūyaṁ tadēva cōrāṇāṁ gahvaraṁ kurutha|
18 Tani skribët dhe krerët e priftërinjve kur i dëgjuan këto fjalë kërkonin mënyrën se si ta vrisnin, por kishin frikë prej tij, sepse gjithë turma ishte e mahnitur nga doktrina e tij.
imāṁ vāṇīṁ śrutvādhyāpakāḥ pradhānayājakāśca taṁ yathā nāśayituṁ śaknuvanti tathōpāyaṁ mr̥gayāmāsuḥ, kintu tasyōpadēśāt sarvvē lōkā vismayaṁ gatā atastē tasmād bibhyuḥ|
19 Dhe kur u bë darkë, Jezusi doli jashtë qytetit.
atha sāyaṁsamaya upasthitē yīśurnagarād bahirvavrāja|
20 Të nesërmen në mengjes, duke kaluar, panë se fiku ishte tharë me gjithë rrënjë.
anantaraṁ prātaḥkālē tē tēna mārgēṇa gacchantastamuḍumbaramahīruhaṁ samūlaṁ śuṣkaṁ dadr̥śuḥ|
21 Dhe Pjetri, duke u kujtuar, i tha: “Mësues, ja, fiku që ti mallkove qenka tharë”.
tataḥ pitaraḥ pūrvvavākyaṁ smaran yīśuṁ babhāṣaṁ, hē gurō paśyatu ya uḍumbaraviṭapī bhavatā śaptaḥ sa śuṣkō babhūva|
22 Atëherë Jezusi, duke u përgjigjur, u tha atyre: “Kini besimin e Perëndisë!
tatō yīśuḥ pratyavādīt, yūyamīśvarē viśvasita|
23 Sepse ju them në të vërtetë se nëse dikush do t’i thotë këtij mali: “Luaj vendit dhe hidhu në det”, dhe nuk do të ketë dyshime në zemër të vet, por do të besojë se ajo që po thotë do të ndodhë, çdo gjë që të thotë do t’i bëhet.
yuṣmānahaṁ yathārthaṁ vadāmi kōpi yadyētadgiriṁ vadati, tvamutthāya gatvā jaladhau pata, prōktamidaṁ vākyamavaśyaṁ ghaṭiṣyatē, manasā kimapi na sandihya cēdidaṁ viśvasēt tarhi tasya vākyānusārēṇa tad ghaṭiṣyatē|
24 Prandaj po ju them: Të gjitha ato që ju kërkoni duke lutur, besoni se do t’i merrni dhe ju do t’i merrni.
atō hētōrahaṁ yuṣmān vacmi, prārthanākālē yadyadākāṁkṣiṣyadhvē tattadavaśyaṁ prāpsyatha, itthaṁ viśvasita, tataḥ prāpsyatha|
25 Dhe kur nisni të luteni, nëse keni diçka kundër ndokujt, faleni, që edhe Ati juaj që është në qiejt, t’ju falë mëkatet tuaja.
aparañca yuṣmāsu prārthayituṁ samutthitēṣu yadi kōpi yuṣmākam aparādhī tiṣṭhati, tarhi taṁ kṣamadhvaṁ, tathā kr̥tē yuṣmākaṁ svargasthaḥ pitāpi yuṣmākamāgāṁmi kṣamiṣyatē|
26 Por në se ju nuk falni, as Ati juaj, që është në qiejt, nuk do t’jua falë mëkatet tuaja”.
kintu yadi na kṣamadhvē tarhi vaḥ svargasthaḥ pitāpi yuṣmākamāgāṁsi na kṣamiṣyatē|
27 Pastaj ata erdhën përsëri në Jeruzalem; dhe ndërsa ai po ecte nëpër tempull, krerët e priftërinjve, skribët dhe pleqtë iu afruan,
anantaraṁ tē puna ryirūśālamaṁ praviviśuḥ, yīśu ryadā madhyēmandiram itastatō gacchati, tadānīṁ pradhānayājakā upādhyāyāḥ prāñcaśca tadantikamētya kathāmimāṁ papracchuḥ,
28 dhe i thanë: “Me ç’pushtet i bën ti këto gjëra? Kush ta dha këtë pushtet për t’i kryer këto gjëra?”.
tvaṁ kēnādēśēna karmmāṇyētāni karōṣi? tathaitāni karmmāṇi karttāṁ kēnādiṣṭōsi?
29 Dhe Jezusi, duke u përgjigjur, u tha atyre: “Edhe unë do t’ju pyes diçka; më jepni përgjigje, pra, dhe unë do t’ju them me ç’pushtet i bëj këto gjëra.
tatō yīśuḥ pratigaditavān ahamapi yuṣmān ēkakathāṁ pr̥cchāmi, yadi yūyaṁ tasyā uttaraṁ kurutha, tarhi kayājñayāhaṁ karmmāṇyētāni karōmi tad yuṣmabhyaṁ kathayiṣyāmi|
30 Pagëzimi i Gjonit a ishte nga qielli apo nga njerëzit? Më jepni përgjigje.
yōhanō majjanam īśvarāt jātaṁ kiṁ mānavāt? tanmahyaṁ kathayata|
31 Ata filluan të arsyetonin midis tyre: “Po të themi “nga qielli”, ai do të thotë: “Atëherë pse ju nuk i besuat?”.
tē parasparaṁ vivēktuṁ prārēbhirē, tad īśvarād babhūvēti cēd vadāmastarhi kutastaṁ na pratyaita? kathamētāṁ kathayiṣyati|
32 Por po t’i themi “nga njerëzit”, kemi frikë nga populli, sepse të gjithë e konsideronin Gjonin se ishte me të vërtetë një profet”.
mānavād abhavaditi cēd vadāmastarhi lōkēbhyō bhayamasti yatō hētōḥ sarvvē yōhanaṁ satyaṁ bhaviṣyadvādinaṁ manyantē|
33 Prandaj, duke iu përgjigjur, i thanë Jezusit: “Nuk e dimë”. Dhe Jezusi duke u përgjigjur, u tha atyre: “As unë nuk po ju them se me çfarë pushteti i bëj këto gjëra”.
ataēva tē yīśuṁ pratyavādiṣu rvayaṁ tad vaktuṁ na śaknumaḥ| yīśuruvāca, tarhi yēnādēśēna karmmāṇyētāni karōmi, ahamapi yuṣmabhyaṁ tanna kathayiṣyāmi|

< Marku 11 >