< Luka 14 >

1 Dhe ndodhi që një ditë të shtunë, kur ai hyri në shtëpinë e një kryetari të farisenjve për të ngrënë bukë, ata po e përgjonin;
anantaraṁ viśrāmavārē yīśau pradhānasya phirūśinō gr̥hē bhōktuṁ gatavati tē taṁ vīkṣitum ārēbhirē|
2 dhe ja, para tij ishte një njeri hidropik.
tadā jalōdarī tasya sammukhē sthitaḥ|
3 Dhe Jezusi, duke iu përgjigjur mësuesve të ligjit dhe farisenjve, tha: “A është e lejueshme të shërosh ditën e shtunë?”.
tataḥ sa vyavasthāpakān phirūśinaśca papraccha, viśrāmavārē svāsthyaṁ karttavyaṁ na vā? tatastē kimapi na pratyūcuḥ|
4 Por ata heshtën. Atëherë ai e mori për dore atë, e shëroi dhe e nisi të shkojë.
tadā sa taṁ rōgiṇaṁ svasthaṁ kr̥tvā visasarja;
5 Pastaj, duke iu përgjigjur atyre, tha: “Cili nga ju, po t’i bjerë gomari i vet ose kau në një pus, nuk e nxjerr menjëherë jashtë ditën e shtunë?”.
tānuvāca ca yuṣmākaṁ kasyacid garddabhō vr̥ṣabhō vā cēd garttē patati tarhi viśrāmavārē tatkṣaṇaṁ sa kiṁ taṁ nōtthāpayiṣyati?
6 Por ata nuk mund të përgjigjeshin asgje për këto gjëra.
tatastē kathāyā ētasyāḥ kimapi prativaktuṁ na śēkuḥ|
7 Dhe, duke vënë re se ata zgjidhnin vendet e para në tryezë, Jezusi u thoshte atyre këtë shëmbëlltyrë duke thënë:
aparañca pradhānasthānamanōnītatvakaraṇaṁ vilōkya sa nimantritān ētadupadēśakathāṁ jagāda,
8 “Kur je ftuar në dasmë, mos u ul në krye të vendit, sepse ai njeri mund të ketë ftuar një tjetër që është më i rëndësishëm se ti,
tvaṁ vivāhādibhōjyēṣu nimantritaḥ san pradhānasthānē mōpāvēkṣīḥ| tvattō gauravānvitanimantritajana āyātē
9 dhe ai që të ftoi ty dhe atë të të mos vijë e të thotë: “Lëshoja vendin këtij”. Dhe atëherë ti, plot turp, do të shkosh të zësh vendin e fundit.
nimantrayitāgatya manuṣyāyaitasmai sthānaṁ dēhīti vākyaṁ cēd vakṣyati tarhi tvaṁ saṅkucitō bhūtvā sthāna itarasmin upavēṣṭum udyaṁsyasi|
10 Por, kur je ftuar, shko e rri në vendin e fundit që, kur të vijë ai që të ka ftuar, të thotë: “O mik, ngjitu më lart”. Atëherë do të jesh i nderuar përpara atyre që janë në tryezë bashkë me ty.
asmāt kāraṇādēva tvaṁ nimantritō gatvā'pradhānasthāna upaviśa, tatō nimantrayitāgatya vadiṣyati, hē bandhō prōccasthānaṁ gatvōpaviśa, tathā sati bhōjanōpaviṣṭānāṁ sakalānāṁ sākṣāt tvaṁ mānyō bhaviṣyasi|
11 Sepse kushdo që e larton veten do të poshterohet, dhe kush e poshtëron veten do të lartohet”.
yaḥ kaścit svamunnamayati sa namayiṣyatē, kintu yaḥ kaścit svaṁ namayati sa unnamayiṣyatē|
12 Ai i tha edhe atij që e kishte ftuar: “Kur shtron drekë a darkë, mos i thirr miqtë e tu, as vëllezërit e tu, as farefisin tënd, as fqinjët e pasur, se mos ata një herë të të ftojnë ty, dhe kështu ta kthejnë shpërblimin.
tadā sa nimantrayitāraṁ janamapi jagāda, madhyāhnē rātrau vā bhōjyē kr̥tē nijabandhugaṇō vā bhrātr̥gaṇō vā jñātigaṇō vā dhanigaṇō vā samīpavāsigaṇō vā ētān na nimantraya, tathā kr̥tē cēt tē tvāṁ nimantrayiṣyanti, tarhi pariśōdhō bhaviṣyati|
13 Por, kur të bësh një gosti, thirr lypësit, sakatët, të çalët, të verbërit;
kintu yadā bhējyaṁ karōṣi tadā daridraśuṣkakarakhañjāndhān nimantraya,
14 dhe do të jesh i lum, sepse ata nuk kanë se si të ta kthejnë shpërblimin; por shpërblimi do të të jepet në ringjallje të të drejtëve”.
tata āśiṣaṁ lapsyasē, tēṣu pariśōdhaṁ karttumaśaknuvatsu śmaśānāddhārmmikānāmutthānakālē tvaṁ phalāṁ lapsyasē|
15 Dhe një nga të ftuarit, si i dëgjoi këto gjëra, i tha: “Lum kush do të hajë bukë në mbretërinë e Perëndisë”.
anantaraṁ tāṁ kathāṁ niśamya bhōjanōpaviṣṭaḥ kaścit kathayāmāsa, yō jana īśvarasya rājyē bhōktuṁ lapsyatē saēva dhanyaḥ|
16 Atëherë Jezusi i tha: “Një njeri përgatiti një darkë të madhe dhe ftoi shumë veta;
tataḥ sa uvāca, kaścit janō rātrau bhējyaṁ kr̥tvā bahūn nimantrayāmāsa|
17 dhe, në kohë të darkës, dërgoi shërbëtorin e vet t’u thotë të ftuarve: “Ejani, sepse gjithçka tashmë është gati”.
tatō bhōjanasamayē nimantritalōkān āhvātuṁ dāsadvārā kathayāmāsa, khadyadravyāṇi sarvvāṇi samāsāditāni santi, yūyamāgacchata|
18 Por të gjithë, pa përjashtim, filluan të kërkojnë ndjesë. I pari i tha: “Bleva një arë dhe më duhet të shkoj ta shoh; të lutem, të më falësh”.
kintu tē sarvva ēkaikaṁ chalaṁ kr̥tvā kṣamāṁ prārthayāñcakrirē| prathamō janaḥ kathayāmāsa, kṣētramēkaṁ krītavānahaṁ tadēva draṣṭuṁ mayā gantavyam, ataēva māṁ kṣantuṁ taṁ nivēdaya|
19 Dhe një tjetër tha: “Bleva pesë pendë qe dhe po shkoj t’i provoj; të lutem, të më falësh”.
anyō janaḥ kathayāmāsa, daśavr̥ṣānahaṁ krītavān tān parīkṣituṁ yāmi tasmādēva māṁ kṣantuṁ taṁ nivēdaya|
20 Dhe një tjetër akoma tha: “Mora grua e prandaj nuk mund të vij”.
aparaḥ kathayāmāsa, vyūḍhavānahaṁ tasmāt kāraṇād yātuṁ na śaknōmi|
21 Kështu shërbëtori u kthye dhe ia dëftoi të gjitha zotit të vet. Atëherë i zoti i shtëpisë, plot zemërim, i tha shërbëtorit të vet: “Shpejt, shko nëpër sheshet dhe nëpër rrugët e qytetit e sill këtu lypës, sakatë, të çalë dhe të verbër”.
paścāt sa dāsō gatvā nijaprabhōḥ sākṣāt sarvvavr̥ttāntaṁ nivēdayāmāsa, tatōsau gr̥hapatiḥ kupitvā svadāsaṁ vyājahāra, tvaṁ satvaraṁ nagarasya sannivēśān mārgāṁśca gatvā daridraśuṣkakarakhañjāndhān atrānaya|
22 Pastaj shërbëtori i tha: “Zot, u bë ashtu siç urdhërove ti, por ka vend edhe më”.
tatō dāsō'vadat, hē prabhō bhavata ājñānusārēṇākriyata tathāpi sthānamasti|
23 Atëherë zoti i tha shërbëtorit: “Dil nëpër udhë dhe përgjatë gardheve dhe detyroji të hyjnë që të mbushet shtëpia ime.
tadā prabhuḥ puna rdāsāyākathayat, rājapathān vr̥kṣamūlāni ca yātvā madīyagr̥hapūraṇārthaṁ lōkānāgantuṁ pravarttaya|
24 Sepse unë po ju them se asnjë nga ata njerëz që ishin të ftuar, nuk do ta shijojë darkën time””.
ahaṁ yuṣmabhyaṁ kathayāmi, pūrvvanimantritānamēkōpi mamāsya rātribhōjyasyāsvādaṁ na prāpsyati|
25 Dhe turma të mëdha shkonin me të. Ai u kthye nga ata dhe tha:
anantaraṁ bahuṣu lōkēṣu yīśōḥ paścād vrajitēṣu satsu sa vyāghuṭya tēbhyaḥ kathayāmāsa,
26 “Nëse ndokush vjen tek unë dhe nuk urren babanë e vet dhe nënën e vet, gruan dhe fëmijët, vëllezërit dhe motrat, madje edhe jetën e vet, nuk mund të jetë dishepulli im.
yaḥ kaścin mama samīpam āgatya svasya mātā pitā patnī santānā bhrātarō bhagimyō nijaprāṇāśca, ētēbhyaḥ sarvvēbhyō mayyadhikaṁ prēma na karōti, sa mama śiṣyō bhavituṁ na śakṣyati|
27 Dhe kush nuk e mbart kryqin e vet dhe nuk më ndjek, nuk mund të jetë dishepulli im.
yaḥ kaścit svīyaṁ kruśaṁ vahan mama paścānna gacchati, sōpi mama śiṣyō bhavituṁ na śakṣyati|
28 Kush nga ju, pra, kur do të ndërtojë një kullë, nuk ulet më parë të llogaritë shpenzimet, për të parë nëse ka mjaftueshëm për ta mbaruar?
durganirmmāṇē kativyayō bhaviṣyati, tathā tasya samāptikaraṇārthaṁ sampattirasti na vā, prathamamupaviśya ētanna gaṇayati, yuṣmākaṁ madhya ētādr̥śaḥ kōsti?
29 Që atëherë, kur t’i ketë hedhur themelet e të mos mundë ta përfundojë, të gjithë ata që e shohin, të mos fillojnë e të tallen,
nōcēd bhittiṁ kr̥tvā śēṣē yadi samāpayituṁ na śakṣyati,
30 duke thënë: “Ky njeri filloi të ndërtojë e nuk mundi ta përfundojë”.
tarhi mānuṣōyaṁ nicētum ārabhata samāpayituṁ nāśaknōt, iti vyāhr̥tya sarvvē tamupahasiṣyanti|
31 Ose cili mbret, kur niset të luftojë kundër një mbreti tjetër, nuk ulet më parë të gjykojë në se mund ta përballojë me dhjetë mijë atë që po i vjen kundër me njëzet mijë?
aparañca bhinnabhūpatinā saha yuddhaṁ karttum udyamya daśasahasrāṇi sainyāni gr̥hītvā viṁśatisahasrēḥ sainyaiḥ sahitasya samīpavāsinaḥ sammukhaṁ yātuṁ śakṣyāmi na vēti prathamaṁ upaviśya na vicārayati ētādr̥śō bhūmipatiḥ kaḥ?
32 Në mos, ndërsa ai është ende larg, i dërgon një delegacion për të biseduar për paqe.
yadi na śaknōti tarhi ripāvatidūrē tiṣṭhati sati nijadūtaṁ prēṣya sandhiṁ karttuṁ prārthayēta|
33 Kështu, pra, secili nga ju që nuk heq dorë nga të gjitha ato që ka, nuk mund të jetë dishepulli im.
tadvad yuṣmākaṁ madhyē yaḥ kaścin madarthaṁ sarvvasvaṁ hātuṁ na śaknōti sa mama śiṣyō bhavituṁ na śakṣyati|
34 Kripa është e mirë, por nëse kripa bëhët e amësht, me se do të mund t’i kthehet shija?
lavaṇam uttamam iti satyaṁ, kintu yadi lavaṇasya lavaṇatvam apagacchati tarhi tat kathaṁ svāduyuktaṁ bhaviṣyati?
35 Ajo nuk vlen as për tokë, as për pleh, por hidhet tutje. Kush ka veshë për të dëgjuar, le të dëgjojë”.
tada bhūmyartham ālavālarāśyarthamapi bhadraṁ na bhavati; lōkāstad bahiḥ kṣipanti|yasya śrōtuṁ śrōtrē staḥ sa śr̥ṇōtu|

< Luka 14 >