< Gjoni 19 >

1 Atëherë Pilati mori Jezusin dhe dha urdhër ta fshikullonin.
pīlātō yīśum ānīya kaśayā prāhārayat|
2 Dhe ushtarët thurrën një kurorë me gjemba, ia vunë mbi krye dhe i veshën siper një mantel të purpurt,
paścāt sēnāgaṇaḥ kaṇṭakanirmmitaṁ mukuṭaṁ tasya mastakē samarpya vārttākīvarṇaṁ rājaparicchadaṁ paridhāpya,
3 dhe thoshnin: “Tungjatjeta, o mbret i Judenjve”; dhe i binin me shuplaka.
hē yihūdīyānāṁ rājan namaskāra ityuktvā taṁ capēṭēnāhantum ārabhata|
4 Pastaj Pilati doli përsëri dhe u tha atyre: “Ja, po jua nxjerr jashtë, që ta dini se nuk gjej në të asnjë faj”.
tadā pīlātaḥ punarapi bahirgatvā lōkān avadat, asya kamapyaparādhaṁ na labhē'haṁ, paśyata tad yuṣmān jñāpayituṁ yuṣmākaṁ sannidhau bahirēnam ānayāmi|
5 Jezusi, pra, doli, duke mbajtur kurorën prej gjembash dhe mantelin e purpurit. Dhe Pilati u tha atyre: “Ja njeriu!”.
tataḥ paraṁ yīśuḥ kaṇṭakamukuṭavān vārttākīvarṇavasanavāṁśca bahirāgacchat| tataḥ pīlāta uktavān ēnaṁ manuṣyaṁ paśyata|
6 Kur e panë krerët e priftërinjve dhe rojet, filluan të bërtasin, duke thënë: “Kryqëzoje, kryqëzoje!”. Pilati u tha atyre: “Merreni ju dhe kryqëzojeni, sepse unë nuk gjej në të asnjë faj”.
tadā pradhānayājakāḥ padātayaśca taṁ dr̥ṣṭvā, ēnaṁ kruśē vidha, ēnaṁ kruśē vidha, ityuktvā ravituṁ ārabhanta| tataḥ pīlātaḥ kathitavān yūyaṁ svayam ēnaṁ nītvā kruśē vidhata, aham ētasya kamapyaparādhaṁ na prāptavān|
7 Judenjtë iu përgjigjën: “Ne kemi një ligj dhe sipas ligjit tonë ai duhet të vdesë, sepse e bëri veten Bir të Perëndisë”.
yihūdīyāḥ pratyavadan asmākaṁ yā vyavasthāstē tadanusārēṇāsya prāṇahananam ucitaṁ yatōyaṁ svam īśvarasya putramavadat|
8 Kur Pilati i dëgjoi këto fjalë, kishte akoma më shumë frikë;
pīlāta imāṁ kathāṁ śrutvā mahātrāsayuktaḥ
9 dhe, si u kthye në pretorium, i tha Jezusit: “Nga je ti?”. Por Jezusi nuk i dha kurrfarë përgjigje.
san punarapi rājagr̥ha āgatya yīśuṁ pr̥ṣṭavān tvaṁ kutratyō lōkaḥ? kintu yīśastasya kimapi pratyuttaraṁ nāvadat|
10 Për këtë arsye Pilati i tha: “S’po më flet? ti s’e di që unë kam pushtet të të kryqëzoj dhe pushtet të të liroj?”.
tataḥ pīlāt kathitavāna tvaṁ kiṁ mayā sārddhaṁ na saṁlapiṣyasi? tvāṁ kruśē vēdhituṁ vā mōcayituṁ śakti rmamāstē iti kiṁ tvaṁ na jānāsi? tadā yīśuḥ pratyavadad īśvarēṇādaṁ mamōpari tava kimapyadhipatitvaṁ na vidyatē, tathāpi yō janō māṁ tava hastē samārpayat tasya mahāpātakaṁ jātam|
11 Jezusi u përgjigj: “Ti nuk do të kishe asnjë pushtet përmbi mua, po të mos të qe dhënë prej së larti; prandaj ai që më dorëzoi tek ti ka faj më të madh”.
tadā yīśuḥ pratyavadad īśvarēṇādattaṁ mamōpari tava kimapyadhipatitvaṁ na vidyatē, tathāpi yō janō māṁ tava hastē samārpayat tasya mahāpātakaṁ jātam|
12 Që nga ai moment Pilati kërkoi ta lironte; por Judenjtë bërtisnin, duke thënë: “Po e lirove këtë, nuk je mik i Cezarit; kush e bën veten mbret, i kundërvihet Cezarit”.
tadārabhya pīlātastaṁ mōcayituṁ cēṣṭitavān kintu yihūdīyā ruvantō vyāharan yadīmaṁ mānavaṁ tyajasi tarhi tvaṁ kaisarasya mitraṁ na bhavasi, yō janaḥ svaṁ rājānaṁ vakti saēva kaimarasya viruddhāṁ kathāṁ kathayati|
13 Pilati, pra, kur i dëgjoi këto fjalë, e çoi jashtë Jezusin dhe u ul në selinë e gjykatës, në vendin e quajtur “Kalldrëm”, e në hebraisht “Gabatha”;
ētāṁ kathāṁ śrutvā pīlātō yīśuṁ bahirānīya nistārōtsavasya āsādanadinasya dvitīyapraharāt pūrvvaṁ prastarabandhananāmni sthānē 'rthāt ibrīyabhāṣayā yad gabbithā kathyatē tasmin sthānē vicārāsana upāviśat|
14 tani ishte dita e përgatitjes së Pashkës, dhe ishte afërsisht ora e gjashtë; dhe u tha Judenjve: “Ja mbreti juaj”.
anantaraṁ pīlātō yihūdīyān avadat, yuṣmākaṁ rājānaṁ paśyata|
15 Por ata bërtitën: “Largoje! Largoje! Kryqëzoje!”. Pilati u tha atyre: “Ta kryqëzoj mbretin tuaj?”. Krerët e priftërinjve u përgjigjën: “Ne s’kemi mbret tjetër përveç Cezarit!”.
kintu ēnaṁ dūrīkuru, ēnaṁ dūrīkuru, ēnaṁ kruśē vidha, iti kathāṁ kathayitvā tē ravitum ārabhanta; tadā pīlātaḥ kathitavān yuṣmākaṁ rājānaṁ kiṁ kruśē vēdhiṣyāmi? pradhānayājakā uttaram avadan kaisaraṁ vinā kōpi rājāsmākaṁ nāsti|
16 Atëherë ai ua dorëzoi që të kryqëzohej. Dhe ata e morën Jezusin dhe e çuan tutje.
tataḥ pīlātō yīśuṁ kruśē vēdhituṁ tēṣāṁ hastēṣu samārpayat, tatastē taṁ dhr̥tvā nītavantaḥ|
17 Dhe ai, duke mbartur kryqin e tij, u nis drejt vendit që quhej “Kafka”, që në hebraisht quhet “Golgota”,
tataḥ paraṁ yīśuḥ kruśaṁ vahan śiraḥkapālam arthād yad ibrīyabhāṣayā gulgaltāṁ vadanti tasmin sthāna upasthitaḥ|
18 ku e kryqëzuan, dhe me të dy të tjerë, njërin në një anë e tjetrin në anën tjetër, dhe Jezusi në mes.
tatastē madhyasthānē taṁ tasyōbhayapārśvē dvāvaparau kruśē'vidhan|
19 Dhe Pilati shkroi edhe një mbishkrim dhe e vuri në kryq; dhe atje ishte shkruar: “JEZUSI NAZAREAS, MBRETI I JUDENJVE”.
aparam ēṣa yihūdīyānāṁ rājā nāsaratīyayīśuḥ, iti vijñāpanaṁ likhitvā pīlātastasya kruśōpari samayōjayat|
20 Kështu këtë mbishkrim e lexuan shumë nga Judenjtë, sepse vendi ku u kryqëzua Jezusi ishte afër qytetit; dhe mbishkrimi ishte shkruar hebraisht, greqisht dhe latinisht.
sā lipiḥ ibrīyayūnānīyarōmīyabhāṣābhi rlikhitā; yīśōḥ kruśavēdhanasthānaṁ nagarasya samīpaṁ, tasmād bahavō yihūdīyāstāṁ paṭhitum ārabhanta|
21 Prandaj krerët e priftërinjve të Judenjve i thanë Pilatit: “Mos shkruaj: “Mbreti i Judenjve”, por se ai ka thënë: “Unë jam mbreti i Judenjve””.
yihūdīyānāṁ pradhānayājakāḥ pīlātamiti nyavēdayan yihūdīyānāṁ rājēti vākyaṁ na kintu ēṣa svaṁ yihūdīyānāṁ rājānam avadad itthaṁ likhatu|
22 Pilati u përgjigj: “Atë që kam shkruar, e kam shkruar!”.
tataḥ pīlāta uttaraṁ dattavān yallēkhanīyaṁ tallikhitavān|
23 Dhe ushtarët, mbasi e kishin kryqëzuar Jezusin, morën rrobat e tij dhe bënë katër pjesë, një pjesë për çdo ushtar, dhe tunikën. Por tunika ishte pa tegel, e endur një copë nga maja e deri në fund.
itthaṁ sēnāgaṇō yīśuṁ kruśē vidhitvā tasya paridhēyavastraṁ caturō bhāgān kr̥tvā ēkaikasēnā ēkaikabhāgam agr̥hlat tasyōttarīyavastrañcāgr̥hlat| kintūttarīyavastraṁ sūcisēvanaṁ vinā sarvvam ūtaṁ|
24 Prandaj ata i thanë njëri-tjetrit: “Nuk e grisim, por hedhim short kujt t’i bjerë”; që të përmbushej Shkrimi, që thotë: “I ndanë midis tyre rrobat e mia, dhe hodhën short për tunikën time”. Ushtarët, pra, i bënë këto gjëra.
tasmāttē vyāharan ētat kaḥ prāpsyati? tanna khaṇḍayitvā tatra guṭikāpātaṁ karavāma| vibhajantē'dharīyaṁ mē vasanaṁ tē parasparaṁ| mamōttarīyavastrārthaṁ guṭikāṁ pātayanti ca| iti yadvākyaṁ dharmmapustakē likhitamāstē tat sēnāgaṇēnētthaṁ vyavaharaṇāt siddhamabhavat|
25 Por afër kryqit të Jezusit, qendronin nëna e tij dhe motra e nënës së tij, Maria e Kleopas dhe Maria Magdalenë.
tadānīṁ yīśō rmātā mātu rbhaginī ca yā kliyapā bhāryyā mariyam magdalīnī mariyam ca ētāstasya kruśasya sannidhau samatiṣṭhan|
26 Atëherë Jezusi, kur pa nënën e tij dhe pranë saj dishepullin që donte, i tha nënës së tij: “O grua, ja biri yt!”.
tatō yīśuḥ svamātaraṁ priyatamaśiṣyañca samīpē daṇḍāyamānau vilōkya mātaram avadat, hē yōṣid ēnaṁ tava putraṁ paśya,
27 Pastaj i tha dishepullit: “Ja nëna jote!”. Dhe që në atë moment ai e mori në shtëpinë e vet.
śiṣyantvavadat, ēnāṁ tava mātaraṁ paśya| tataḥ sa śiṣyastadghaṭikāyāṁ tāṁ nijagr̥haṁ nītavān|
28 Pas kësaj, Jezusi, duke ditur që tashmë çdo gjë ishte kryer, që të përmbushej Shkrimi, tha: “Kam etje!”.
anantaraṁ sarvvaṁ karmmādhunā sampannamabhūt yīśuriti jñātvā dharmmapustakasya vacanaṁ yathā siddhaṁ bhavati tadartham akathayat mama pipāsā jātā|
29 Por aty ishte një enë plot me uthull. Pasi shtinë një sfungjer në uthull dhe e vunë në majë të një dege hisopi, ia afruan te goja.
tatastasmin sthānē amlarasēna pūrṇapātrasthityā tē spañjamēkaṁ tadamlarasēnārdrīkr̥tya ēsōbnalē tad yōjayitvā tasya mukhasya sannidhāvasthāpayan|
30 Kur Jezusi e mori uthullën, tha: “U krye!”. Dhe duke ulur kryet, dha frymën.
tadā yīśuramlarasaṁ gr̥hītvā sarvvaṁ siddham iti kathāṁ kathayitvā mastakaṁ namayan prāṇān paryyatyajat|
31 Duke qenë se ishte dita e Përgatitjes, me qëllim që trupat të mos qëndronin në kryq të shtunën, sepse ajo e shtunë ishte një ditë me rëndësi të veçantë, Judenjtë i kërkuan Pilatit që atyre t’u thyheshin kërcinjtë dhe të hiqeshin që andej.
tadvinam āsādanadinaṁ tasmāt parē'hani viśrāmavārē dēhā yathā kruśōpari na tiṣṭhanti, yataḥ sa viśrāmavārō mahādinamāsīt, tasmād yihūdīyāḥ pīlātanikaṭaṁ gatvā tēṣāṁ pādabhañjanasya sthānāntaranayanasya cānumatiṁ prārthayanta|
32 Ushtarët, pra, erdhën dhe ia thyen kërcinjtë të parit dhe pastaj edhe tjetrit që ishte kryqëzuar me të;
ataḥ sēnā āgatya yīśunā saha kruśē hatayōḥ prathamadvitīyacōrayōḥ pādān abhañjan;
33 por, kur erdhën te Jezusi, dhe si panë se ai tashmë kishte vdekur, nuk ia thyen kërcinjtë,
kintu yīśōḥ sannidhiṁ gatvā sa mr̥ta iti dr̥ṣṭvā tasya pādau nābhañjan|
34 por njëri nga ushtarët ia tejshpoi brinjën me një heshtë, dhe menjëherë i doli gjak e ujë.
paścād ēkō yōddhā śūlāghātēna tasya kukṣim avidhat tatkṣaṇāt tasmād raktaṁ jalañca niragacchat|
35 Dhe ai që ka parë, ka dëshmuar për këtë, dhe dëshmia e tij është e vërtetë; dhe ai e di se thotë të vërtetën, që ju të besoni.
yō janō'sya sākṣyaṁ dadāti sa svayaṁ dr̥ṣṭavān tasyēdaṁ sākṣyaṁ satyaṁ tasya kathā yuṣmākaṁ viśvāsaṁ janayituṁ yōgyā tat sa jānāti|
36 Këto gjëra në fakt ndodhën që të përmbushet Shkrimi: “Nuk do t’i thyhet asnjë eshtër”.
tasyaikam asdhyapi na bhaṁkṣyatē,
37 Dhe akoma një Shkrim tjetër thotë: “Do të vështrojnë atë që e kanë tejshpuar”.
tadvad anyaśāstrēpi likhyatē, yathā, "dr̥ṣṭipātaṁ kariṣyanti tē'vidhan yantu tamprati|"
38 Pas këtyre gjërave, Jozefi nga Arimatea, që ishte dishepull i Jezusit, por fshehtas nga druajtja e Judenjve, i kërkoi Pilatit që mund ta merrte trupin e Jezusit; dhe Pilati i dha leje. Atëherë ai erdhi dhe e mori trupin e Jezusit.
arimathīyanagarasya yūṣaphnāmā śiṣya ēka āsīt kintu yihūdīyēbhyō bhayāt prakāśitō na bhavati; sa yīśō rdēhaṁ nētuṁ pīlātasyānumatiṁ prārthayata, tataḥ pīlātēnānumatē sati sa gatvā yīśō rdēham anayat|
39 Por erdhi dhe Nikodemi, i cili më përpara kishte vajtur te Jezusi natën, duke sjellë një përzierje prej mirre dhe aloe, prej rreth njëqind librash.
aparaṁ yō nikadīmō rātrau yīśōḥ samīpam agacchat sōpi gandharasēna miśritaṁ prāyēṇa pañcāśatsēṭakamaguruṁ gr̥hītvāgacchat|
40 Ata, pra, e morën trupin e Jezusit dhe e mbështollën në pëlhura liri me erëra të këndëshme, sipas zakonit të varrimit që ndiqnin Judenjtë.
tatastē yihūdīyānāṁ śmaśānē sthāpanarītyanusārēṇa tatsugandhidravyēṇa sahitaṁ tasya dēhaṁ vastrēṇāvēṣṭayan|
41 Por në atë vend ku ai u kryqëzua ishte një kopsht, dhe në kopsht një varr i ri, në të cilën ende nuk ishte vënë askush.
aparañca yatra sthānē taṁ kruśē'vidhan tasya nikaṭasthōdyānē yatra kimapi mr̥tadēhaṁ kadāpi nāsthāpyata tādr̥śam ēkaṁ nūtanaṁ śmaśānam āsīt|
42 Aty, pra, për shkak të Përgatitjes së Judenjve, e vunë Jezusin, sepse varri ishte afër.
yihūdīyānām āsādanadināgamanāt tē tasmin samīpasthaśmaśānē yīśum aśāyayan|

< Gjoni 19 >