< Gjoni 15 >

1 “Unë jam hardhia e vërtetë dhe Ati im është vreshtari.
ahaṁ satyadrākṣālatāsvarūpo mama pitā tūdyānaparicārakasvarūpañca|
2 Çdo shermend që nuk jep fryt në mua, ai e heq; kurse çdo shermend që jep fryt, ai e krasit që të japë edhe më shumë fryt.
mama yāsu śākhāsu phalāni na bhavanti tāḥ sa chinatti tathā phalavatyaḥ śākhā yathādhikaphalāni phalanti tadarthaṁ tāḥ pariṣkaroti|
3 Ju tashmë jeni të pastër, për shkak të fjalës që ju kumtova.
idānīṁ mayoktopadeśena yūyaṁ pariṣkṛtāḥ|
4 Qëndroni në mua dhe unë do të qëndroj në ju; sikurse shermendi nuk mund të japë fryt nga vetja, po qe se nuk qëndron në hardhi, ashtu as ju, nëse nuk qëndroni në mua.
ataḥ kāraṇāt mayi tiṣṭhata tenāhamapi yuṣmāsu tiṣṭhāmi, yato heto rdrākṣālatāyām asaṁlagnā śākhā yathā phalavatī bhavituṁ na śaknoti tathā yūyamapi mayyatiṣṭhantaḥ phalavanto bhavituṁ na śaknutha|
5 Unë jam hardhia, ju jeni shermendet; kush qëndron në mua dhe unë në të, jep shumë fryt, sepse pa mua nuk mund të bëni asgjë.
ahaṁ drākṣālatāsvarūpo yūyañca śākhāsvarūpoḥ; yo jano mayi tiṣṭhati yatra cāhaṁ tiṣṭhāmi, sa pracūraphalaiḥ phalavān bhavati, kintu māṁ vinā yūyaṁ kimapi karttuṁ na śaknutha|
6 Në qoftë se ndokush nuk qëndron në mua, hidhet jashtë si shermendi dhe thahet; pastaj i mbledhin, i hedhin në zjarr dhe digjen.
yaḥ kaścin mayi na tiṣṭhati sa śuṣkaśākheva bahi rnikṣipyate lokāśca tā āhṛtya vahnau nikṣipya dāhayanti|
7 Në qoftë se qëndroni në mua dhe fjalët e mia qëndrojnë në ju, kërkoni çfarë të doni dhe do t’ju bëhet.
yadi yūyaṁ mayi tiṣṭhatha mama kathā ca yuṣmāsu tiṣṭhati tarhi yad vāñchitvā yāciṣyadhve yuṣmākaṁ tadeva saphalaṁ bhaviṣyati|
8 Në këtë është përlëvduar Ati im, që të jepni shumë fryt, dhe kështu do të jeni dishepujt e mi.
yadi yūyaṁ pracūraphalavanto bhavatha tarhi tadvārā mama pitu rmahimā prakāśiṣyate tathā yūyaṁ mama śiṣyā iti parikṣāyiṣyadhve|
9 Sikurse Ati më ka dashur mua, ashtu edhe unë ju kam dashur juve; qëndroni në dashurinë time.
pitā yathā mayi prītavān ahamapi yuṣmāsu tathā prītavān ato heto ryūyaṁ nirantaraṁ mama premapātrāṇi bhūtvā tiṣṭhata|
10 Po të zbatoni urdhërimet e mia, do të qëndroni në dashurinë time, sikurse unë i zbatova urdhërimet e Atit tim dhe qëndroj në dashurinë e tij.
ahaṁ yathā piturājñā gṛhītvā tasya premabhājanaṁ tiṣṭhāmi tathaiva yūyamapi yadi mamājñā guhlītha tarhi mama premabhājanāni sthāsyatha|
11 Këto gjëra jua kam thënë që gëzimi im të qëndrojë në ju dhe gëzimi juaj të jetë i plotë.
yuṣmannimittaṁ mama ya āhlādaḥ sa yathā ciraṁ tiṣṭhati yuṣmākam ānandaśca yathā pūryyate tadarthaṁ yuṣmabhyam etāḥ kathā atrakatham|
12 Ky është urdhërimi im: ta doni njëri-tjetrin, ashtu si unë ju kam dashur juve.
ahaṁ yuṣmāsu yathā prīye yūyamapi parasparaṁ tathā prīyadhvam eṣā mamājñā|
13 Askush s’ka dashuri më të madhe nga kjo: të japë jetën e vet për miqtë e tij.
mitrāṇāṁ kāraṇāt svaprāṇadānaparyyantaṁ yat prema tasmān mahāprema kasyāpi nāsti|
14 Ju jeni miqtë e mi, nëse bëni gjërat që unë ju urdhëroj.
ahaṁ yadyad ādiśāmi tattadeva yadi yūyam ācarata tarhi yūyameva mama mitrāṇi|
15 Unë nuk ju quaj më shërbëtorë, sepse shërbëtori nuk e di ç’bën i zoti; por unë ju kam quajtur miq, sepse ju bëra të njihni të gjitha gjëra që kam dëgjuar nga Ati im.
adyārabhya yuṣmān dāsān na vadiṣyāmi yat prabhu ryat karoti dāsastad na jānāti; kintu pituḥ samīpe yadyad aśṛṇavaṁ tat sarvvaṁ yūṣmān ajñāpayam tatkāraṇād yuṣmān mitrāṇi proktavān|
16 Nuk më keni zgjedhur ju mua, por unë ju kam zgjedhur juve; dhe ju caktova të shkoni dhe të jepni fryt, dhe fryti juaj të jetë i qëndrueshëm, që, çfarëdo gjë që t’i kërkoni Atit në emrin tim, ai t’jua japë.
yūyaṁ māṁ rocitavanta iti na, kintvahameva yuṣmān rocitavān yūyaṁ gatvā yathā phalānyutpādayatha tāni phalāni cākṣayāṇi bhavanti, tadarthaṁ yuṣmān nyajunajaṁ tasmān mama nāma procya pitaraṁ yat kiñcid yāciṣyadhve tadeva sa yuṣmabhyaṁ dāsyati|
17 Këtë ju urdhëroj: ta doni njëri-tjetrin.
yūyaṁ parasparaṁ prīyadhvam aham ityājñāpayāmi|
18 Nëse bota ju urren, ta dini se më ka urryer mua para jush.
jagato lokai ryuṣmāsu ṛtīyiteṣu te pūrvvaṁ māmevārttīyanta iti yūyaṁ jānītha|
19 Po të ishit nga bota, bota do të donte të vetët; por sepse nuk jeni nga bota, por unë ju kam zgjedhur nga bota, prandaj bota ju urren.
yadi yūyaṁ jagato lokā abhaviṣyata tarhi jagato lokā yuṣmān ātmīyān buddhvāpreṣyanta; kintu yūyaṁ jagato lokā na bhavatha, ahaṁ yuṣmān asmājjagato'rocayam etasmāt kāraṇājjagato lokā yuṣmān ṛtīyante|
20 Kujtoni fjalën që ju thashë: “Shërbëtori nuk është më i madh se i zoti”. Nëse më kanë përndjekur mua, do t’ju përndjekin edhe ju; nëse kanë zbatuar fjalën time, do të zbatojnë edhe tuajën.
dāsaḥ prabho rmahān na bhavati mamaitat pūrvvīyaṁ vākyaṁ smarata; te yadi māmevātāḍayan tarhi yuṣmānapi tāḍayiṣyanti, yadi mama vākyaṁ gṛhlanti tarhi yuṣmākamapi vākyaṁ grahīṣyanti|
21 Të gjitha këto gjëra do t’jua bëjnë për shkak të emrit tim, sepse nuk e njohin atë që më ka dërguar.
kintu te mama nāmakāraṇād yuṣmān prati tādṛśaṁ vyavahariṣyanti yato yo māṁ preritavān taṁ te na jānanti|
22 Po të mos kisha ardhur dhe të mos u kisha folur atyre, nuk do të kishin faj; por tani ata nuk kanë asnjë shfajësim për mëkatin e tyre.
teṣāṁ sannidhim āgatya yadyahaṁ nākathayiṣyaṁ tarhi teṣāṁ pāpaṁ nābhaviṣyat kintvadhunā teṣāṁ pāpamācchādayitum upāyo nāsti|
23 Kush më urren mua, urren edhe Atin tim.
yo jano mām ṛtīyate sa mama pitaramapi ṛtīyate|
24 Po të mos kisha bërë në mes tyre vepra që askush tjetër nuk ka bërë, nuk do të kishin faj; por tani, përkundrazi, e kanë parë, dhe më kanë urryer mua dhe Atin tim.
yādṛśāni karmmāṇi kenāpi kadāpi nākriyanta tādṛśāni karmmāṇi yadi teṣāṁ sākṣād ahaṁ nākariṣyaṁ tarhi teṣāṁ pāpaṁ nābhaviṣyat kintvadhunā te dṛṣṭvāpi māṁ mama pitarañcārttīyanta|
25 Por kjo ndodhi që të përmbushet fjala e shkruar në ligjin e tyre: “Më kanë urryer pa shkak”.
tasmāt te'kāraṇaṁ mām ṛtīyante yadetad vacanaṁ teṣāṁ śāstre likhitamāste tat saphalam abhavat|
26 Por kur të vijë Ngushëlluesi, që do t’ju dërgoj prej Atit, Fryma e së vërtetës, që del nga Ati im, ai do të dëshmojë për mua.
kintu pitu rnirgataṁ yaṁ sahāyamarthāt satyamayam ātmānaṁ pituḥ samīpād yuṣmākaṁ samīpe preṣayiṣyāmi sa āgatya mayi pramāṇaṁ dāsyati|
27 Edhe ju, gjithashtu, do të dëshmoni, sepse ishit me mua që nga fillimi”.
yūyaṁ prathamamārabhya mayā sārddhaṁ tiṣṭhatha tasmāddheto ryūyamapi pramāṇaṁ dāsyatha|

< Gjoni 15 >