< Veprat e Apostujve 25 >

1 Kur Festi arriti në krahinë, mbas tri ditësh u ngjit nga Cezarea në Jeruzalem.
anantaraṁ phīṣṭō nijarājyam āgatya dinatrayāt paraṁ kaisariyātō yirūśālamnagaram āgamat|
2 Kryeprifti dhe krerët e Judenjve i paraqitën akuzat kundër Palit dhe i luteshin,
tadā mahāyājakō yihūdīyānāṁ pradhānalōkāśca tasya samakṣaṁ paulam apāvadanta|
3 duke kërkuar t’u bënte favorin që Palin ta binin në Jeruzalem; kështu ata do ta vrisnin në një pritë rrugës.
bhavān taṁ yirūśālamam ānētum ājñāpayatviti vinīya tē tasmād anugrahaṁ vāñchitavantaḥ|
4 Por Festi u përgjigj që Pali ruhej në Cezare dhe që ai vetë do të shkonte aty shpejt.
yataḥ pathimadhyē gōpanēna paulaṁ hantuṁ tai rghātakā niyuktāḥ| phīṣṭa uttaraṁ dattavān paulaḥ kaisariyāyāṁ sthāsyati punaralpadināt param ahaṁ tatra yāsyāmi|
5 “Prandaj njerëzit me influencë midis jush”, tha ai, “le të zbresin me mua; dhe, në qoftë se ka ndonjë faj te ky njeri, le ta akuzojnë”.
tatastasya mānuṣasya yadi kaścid aparādhastiṣṭhati tarhi yuṣmākaṁ yē śaknuvanti tē mayā saha tatra gatvā tamapavadantu sa ētāṁ kathāṁ kathitavān|
6 Si qëndroi midis tyre jo më shumë se tetë a dhjetë ditë, Festi zbriti në Cezare; të nesërmen zuri vend në gjykatë dhe urdhëroi që të sillnin Palin.
daśadivasēbhyō'dhikaṁ vilambya phīṣṭastasmāt kaisariyānagaraṁ gatvā parasmin divasē vicārāsana upadiśya paulam ānētum ājñāpayat|
7 Kur erdhi ai, Judenjtë që kishin zbritur nga Jeruzalemi e rrethuan, dhe drejtuan kundër Palit shumë akuza të rënda, të cilat nuk mund t’i vërtetonin.
paulē samupasthitē sati yirūśālamnagarād āgatā yihūdīyalōkāstaṁ caturdiśi saṁvēṣṭya tasya viruddhaṁ bahūn mahādōṣān utthāpitavantaḥ kintu tēṣāṁ kimapi pramāṇaṁ dātuṁ na śaknuvantaḥ|
8 Në mbrojtje të vet Pali thoshte: “Unë nuk kam mëkatuar as kundër ligjit të Judenjve, as kundër tempullit, as kundër Cezarit”.
tataḥ paulaḥ svasmin uttaramidam uditavān, yihūdīyānāṁ vyavasthāyā mandirasya kaisarasya vā pratikūlaṁ kimapi karmma nāhaṁ kr̥tavān|
9 Por Festi, duke dashur t’u bëjë qejfin Judenjve, iu përgjigj Palit e tha: “A dëshiron të ngjitesh në Jeruzalem për t’u gjykuar para meje për këto gjëra?”.
kintu phīṣṭō yihūdīyān santuṣṭān karttum abhilaṣan paulam abhāṣata tvaṁ kiṁ yirūśālamaṁ gatvāsmin abhiyōgē mama sākṣād vicāritō bhaviṣyasi?
10 Atëherë Pali tha: “Unë jam para gjykatës së Cezarit, ku duhet të gjykohem; unë nuk u kam bërë asnjë të padrejtë Judenjve, sikurse ti e di fare mirë.
tataḥ paula uttaraṁ prōktavān, yatra mama vicārō bhavituṁ yōgyaḥ kaisarasya tatra vicārāsana ēva samupasthitōsmi; ahaṁ yihūdīyānāṁ kāmapi hāniṁ nākārṣam iti bhavān yathārthatō vijānāti|
11 Në qoftë se kam vepruar keq ose kam kryer diçka që meriton vdekjen, nuk refuzoj që të vdes; por nëse s’ka asgjë të vërtetë në gjërat për të cilat këta më akuzojnë, askush nuk mund të më dorëzojë në duart e tyre. Unë i apelohem Cezarit”.
kañcidaparādhaṁ kiñcana vadhārhaṁ karmma vā yadyaham akariṣyaṁ tarhi prāṇahananadaṇḍamapi bhōktum udyatō'bhaviṣyaṁ, kintu tē mama samapavādaṁ kurvvanti sa yadi kalpitamātrō bhavati tarhi tēṣāṁ karēṣu māṁ samarpayituṁ kasyāpyadhikārō nāsti, kaisarasya nikaṭē mama vicārō bhavatu|
12 Atëherë Festi, pasi e bisedoi me këshillin, u përgjigj: “Ti i je apeluar Cezarit; te Cezari do të shkosh”.
tadā phīṣṭō mantribhiḥ sārddhaṁ saṁmantrya paulāya kathitavān, kaisarasya nikaṭē kiṁ tava vicārō bhaviṣyati? kaisarasya samīpaṁ gamiṣyasi|
13 Pas disa ditësh mbreti Agripa dhe Berenike erdhën në Cezare për të përshëndetur Festin.
kiyaddinēbhyaḥ param āgripparājā barṇīkī ca phīṣṭaṁ sākṣāt karttuṁ kaisariyānagaram āgatavantau|
14 Dhe, mbasi ata ndenjën disa ditë, Festi ia parashtroi çështjen e Palit mbretit, duke thënë: “Feliksi ka lënë të burgosur njëfarë njeriu,
tadā tau bahudināni tatra sthitau tataḥ phīṣṭastaṁ rājānaṁ paulasya kathāṁ vijñāpya kathayitum ārabhata paulanāmānam ēkaṁ bandi phīlikṣō baddhaṁ saṁsthāpya gatavān|
15 kundër të cilit, kur isha në Jeruzalem, krerët e priftërinjve dhe pleqtë e Judenjve, kishin paraqitur akuza, duke kërkuar dënimin e tij.
yirūśālami mama sthitikālē mahāyājakō yihūdīyānāṁ prācīnalōkāśca tam apōdya tamprati daṇḍājñāṁ prārthayanta|
16 Unë u dhashë përgjigje se nuk është zakon i Romakëve të dorëzojnë dikë për vdekje para se i akuzuari të ballafaqohet me paditësit e tij, dhe t’i jetë dhënë mundësia që të mbrohet nga akuza.
tatōham ityuttaram avadaṁ yāvad apōditō janaḥ svāpavādakān sākṣāt kr̥tvā svasmin yō'parādha ārōpitastasya pratyuttaraṁ dātuṁ suyōgaṁ na prāpnōti, tāvatkālaṁ kasyāpi mānuṣasya prāṇanāśājñāpanaṁ rōmilōkānāṁ rīti rnahi|
17 Prandaj, kur ata u mblodhën këtu, pa e shtyrë punën, u ula të nesërmen në gjykatë dhe urdhërova të ma sjellin këtë njeri.
tatastēṣvatrāgatēṣu parasmin divasē'ham avilambaṁ vicārāsana upaviśya taṁ mānuṣam ānētum ājñāpayam|
18 Kur u ngritën paditësit e tij, nuk paraqitën kundër tij asnjë akuzë për gjërat që unë dyshoja.
tadanantaraṁ tasyāpavādakā upasthāya yādr̥śam ahaṁ cintitavān tādr̥śaṁ kañcana mahāpavādaṁ nōtthāpya
19 Por kishin vetëm disa pika mospajtimi për fenë e tyre dhe për njëfarë Jezusi, që ka vdekur, dhe për të cilin Pali thoshte se është i gjallë.
svēṣāṁ matē tathā paulō yaṁ sajīvaṁ vadati tasmin yīśunāmani mr̥tajanē ca tasya viruddhaṁ kathitavantaḥ|
20 Dhe duke qenë se unë mbeta ndërdyshas përpara një konflikt i të këtij lloji, e pyeta nëse ai donte të shkonte në Jeruzalem dhe të gjykohej atje lidhur me këto gjëra.
tatōhaṁ tādr̥gvicārē saṁśayānaḥ san kathitavān tvaṁ yirūśālamaṁ gatvā kiṁ tatra vicāritō bhavitum icchasi?
21 Por, mbasi Pali u apelua tek Augusti për të marrë gjykimin e tij, dhashë urdhër që ta ruanin derisa të mundem ta dërgoj te Cezari”.
tadā paulō mahārājasya nikaṭē vicāritō bhavituṁ prārthayata, tasmād yāvatkālaṁ taṁ kaisarasya samīpaṁ prēṣayituṁ na śaknōmi tāvatkālaṁ tamatra sthāpayitum ādiṣṭavān|
22 Agripa i tha Festit: “Do të doja edhe unë ta dëgjoja këtë njeri”. Dhe ai u përgjigj: “Do ta dëgjosh nesër”.
tata āgrippaḥ phīṣṭam uktavān, ahamapi tasya mānuṣasya kathāṁ śrōtum abhilaṣāmi| tadā phīṣṭō vyāharat śvastadīyāṁ kathāṁ tvaṁ śrōṣyasi|
23 Kështu të nesërmen Agripa dhe Berenike erdhën me shumë madhështi dhe, mbasi hynë në auditor me tribunët dhe me parinë e qytetit, me urdhër të Festit, e sollën Palin aty.
parasmin divasē āgrippō barṇīkī ca mahāsamāgamaṁ kr̥tvā pradhānavāhinīpatibhi rnagarasthapradhānalōkaiśca saha militvā rājagr̥hamāgatya samupasthitau tadā phīṣṭasyājñayā paula ānītō'bhavat|
24 Atëherë Festi tha: “O mbret Agripa, dhe ju të gjithë që jeni të pranishëm këtu me ne, ju po shihni atë kundër të cilit gjithë turma e Judenjve m’u drejtua mua në Jeruzalem dhe këtu, duke thirrur se nuk është më i denjë të jetojë.
tadā phīṣṭaḥ kathitavān hē rājan āgrippa hē upasthitāḥ sarvvē lōkā yirūśālamnagarē yihūdīyalōkasamūhō yasmin mānuṣē mama samīpē nivēdanaṁ kr̥tvā prōccaiḥ kathāmimāṁ kathitavān punaralpakālamapi tasya jīvanaṁ nōcitaṁ tamētaṁ mānuṣaṁ paśyata|
25 Por unë, duke parë se s’ka bërë asnjë gjë që të meritojë vdekjen, dhe duke qenë se ai vetë i është apeluar Augustit, vendosa ta dërgoj.
kintvēṣa janaḥ prāṇanāśarhaṁ kimapi karmma na kr̥tavān ityajānāṁ tathāpi sa mahārājasya sannidhau vicāritō bhavituṁ prārthayata tasmāt tasya samīpaṁ taṁ prēṣayituṁ matimakaravam|
26 Dhe duke qenë se s’kam asgjë konkrete që t’i shkruaj perandorit për të, e solla këtu para jush, dhe kryesisht para teje, o mbret Agripa, që pas kësaj seance të kem diçka për të shkruar.
kintu śrīyuktasya samīpam ētasmin kiṁ lēkhanīyam ityasya kasyacin nirṇayasya na jātatvād ētasya vicārē sati yathāhaṁ lēkhituṁ kiñcana niścitaṁ prāpnōmi tadarthaṁ yuṣmākaṁ samakṣaṁ viśēṣatō hē āgripparāja bhavataḥ samakṣam ētam ānayē|
27 Sepse më duket e paarsyeshme të dërgosh një të burgosur pa treguar akuzat kundër tij”.
yatō bandiprēṣaṇasamayē tasyābhiyōgasya kiñcidalēkhanam aham ayuktaṁ jānāmi|

< Veprat e Apostujve 25 >