< 1 Gjonit 5 >

1 Kushdo që beson se Jezusi është Krishti, ka lindur nga Perëndia; dhe kushdo që do atë që e ka ngjizur, do edhe atë që ka qenë ngjizur nga ai.
yīśurabhiṣiktastrāteti yaḥ kaścid viśvāsiti sa īśvarāt jātaḥ; aparaṁ yaḥ kaścit janayitari prīyate sa tasmāt jāte jane 'pi prīyate|
2 Nga kjo ne dimë ti duam bijtë e Perëndisë: kur duam Perëndinë dhe zbatojmë urdhërimet e tij.
vayam īśvarasya santāneṣu prīyāmahe tad anena jānīmo yad īśvare prīyāmahe tasyājñāḥ pālayāmaśca|
3 Sepse kjo është dashuria e Perëndisë: që ne të zbatojmë urdhërimet e tij; dhe urdhërimet e tij nuk janë të rënda.
yata īśvare yat prema tat tadīyājñāpālanenāsmābhiḥ prakāśayitavyaṁ, tasyājñāśca kaṭhorā na bhavanti|
4 Sepse çdo gjë që ka lindur nga Perëndia e mund botën; dhe kjo është fitorja që e mundi botën: besimi ynë
yato yaḥ kaścid īśvarāt jātaḥ sa saṁsāraṁ jayati kiñcāsmākaṁ yo viśvāsaḥ sa evāsmākaṁ saṁsārajayijayaḥ|
5 Cili është ai që e mund botën, veç se ai që beson se Jezusi është Biri i Perëndis?
yīśurīśvarasya putra iti yo viśvasiti taṁ vinā ko'paraḥ saṁsāraṁ jayati?
6 Ky është ai që erdhi me anë të ujit e gjakut, Jezu Krishti; jo vetëm me anë të ujit, por me anë të ujit e me anë të gjakut. Dhe Fryma është ai që dëshmon, sepse Fryma është e vërteta.
so'bhiṣiktastrātā yīśustoyarudhirābhyām āgataḥ kevalaṁ toyena nahi kintu toyarudhirābhyām, ātmā ca sākṣī bhavati yata ātmā satyatāsvarūpaḥ|
7 Sepse tre janë ata që dëshmojnë në qiell: Ati, Fjala dhe Fryma e Shenjtë; dhe këta të tre janë një.
yato hetoḥ svarge pitā vādaḥ pavitra ātmā ca traya ime sākṣiṇaḥ santi, traya ime caiko bhavanti|
8 Edhe tre janë ata që dëshmojnë mbi dhe: Fryma, uji dhe gjaku; dhe këta të tre janë të një mendimi.
tathā pṛthivyām ātmā toyaṁ rudhirañca trīṇyetāni sākṣyaṁ dadāti teṣāṁ trayāṇām ekatvaṁ bhavati ca|
9 Në qoftë se ne pranojmë dëshminë e njerëzve, dëshmia e Perëndisë është më e madhe, sepse kjo është dëshmia e Perëndisë që ai dha për Birin e tij.
mānavānāṁ sākṣyaṁ yadyasmābhi rgṛhyate tarhīśvarasya sākṣyaṁ tasmādapi śreṣṭhaṁ yataḥ svaputramadhīśvareṇa dattaṁ sākṣyamidaṁ|
10 Ai që beson në Birin e Perëndisë ka këtë dëshmi në vetvete; ai që nuk beson te Perëndia, e ka bërë atë gënjeshtar, sepse nuk i besoi dëshmisë që Perëndia dha për Birin e tij.
īśvarasya putre yo viśvāsiti sa nijāntare tat sākṣyaṁ dhārayati; īśvare yo na viśvasiti sa tam anṛtavādinaṁ karoti yata īśvaraḥ svaputramadhi yat sākṣyaṁ dattavān tasmin sa na viśvasiti|
11 Dhe dëshmia është kjo: Perëndia na dha jetën e përjetshme dhe kjo jetë është në Birin e tij. (aiōnios g166)
tacca sākṣyamidaṁ yad īśvaro 'smabhyam anantajīvanaṁ dattavān tacca jīvanaṁ tasya putre vidyate| (aiōnios g166)
12 Ai që ka Birin, ka jetën; ai që nuk ka Birin e Perëndisë, nuk ka jetën.
yaḥ putraṁ dhārayati sa jīvanaṁ dhāriyati, īśvarasya putraṁ yo na dhārayati sa jīvanaṁ na dhārayati|
13 Jua shkrova këto gjëra juve që besoni në emrin e Birit të Perëndisë, që të dini se keni jetën e përjetshme dhe që të besoni në emrin e Birit të Perëndisë. (aiōnios g166)
īśvaraputrasya nāmni yuṣmān pratyetāni mayā likhitāni tasyābhiprāyo 'yaṁ yad yūyam anantajīvanaprāptā iti jānīyāta tasyeśvaraputrasya nāmni viśvaseta ca| (aiōnios g166)
14 Kjo është siguria që kemi përpara tij: nëse kërkojmë diçka sipas vullnetit të tij, ai na e plotëson:
tasyāntike 'smākaṁ yā pratibhā bhavati tasyāḥ kāraṇamidaṁ yad vayaṁ yadi tasyābhimataṁ kimapi taṁ yācāmahe tarhi so 'smākaṁ vākyaṁ śṛṇoti|
15 Dhe nëse dimë se ai na i plotëson të gjitha ato që i kërkojmë, ne dimë se i kemi ato që i kërkuam atij.
sa cāsmākaṁ yat kiñcana yācanaṁ śṛṇotīti yadi jānīmastarhi tasmād yācitā varā asmābhiḥ prāpyante tadapi jānīmaḥ|
16 Në se dikush sheh vëllanë e vet se kryen një mëkat që nuk çon në vdekje, le t’i lutet Perëndisë, dhe ai do t’i japë jetën, atyre që bëjnë mëkat që nuk çon në vdekje. Ka mëkat që çon në vdekje nuk them që ai të lutet për këtë.
kaścid yadi svabhrātaram amṛtyujanakaṁ pāpaṁ kurvvantaṁ paśyati tarhi sa prārthanāṁ karotu teneśvarastasmai jīvanaṁ dāsyati, arthato mṛtyujanakaṁ pāpaṁ yena nākāritasmai| kintu mṛtyujanakam ekaṁ pāpam āste tadadhi tena prārthanā kriyatāmityahaṁ na vadāmi|
17 Çdo paudhësi është mëkat; por ka mëkat që nuk çon në vdekje.
sarvva evādharmmaḥ pāpaṁ kintu sarvvapāṁpa mṛtyujanakaṁ nahi|
18 Ne dimë se kushdo që ka lindur nga Perëndia nuk mëkaton; ai që ka lindur nga Perëndia e ruan veten e tij, dhe i ligu nuk e prek atë.
ya īśvarāt jātaḥ sa pāpācāraṁ na karoti kintvīśvarāt jāto janaḥ svaṁ rakṣati tasmāt sa pāpātmā taṁ na spṛśatīti vayaṁ jānīmaḥ|
19 Ne dimë se jemi nga Perëndia dhe se gjithë bota dergjet në ligësi.
vayam īśvarāt jātāḥ kintu kṛtsnaḥ saṁsāraḥ pāpātmano vaśaṁ gato 'stīti jānīmaḥ|
20 Por ne dimë se Biri i Perëndisë erdhi dhe na dha të kuptuarit, që ne të njohim atë që është i Vërteti; dhe ne jemi në të Vërtetin, në Birin e tij Jezu Krisht; ky është i vërteti Perëndi dhe jeta e përjetshme. (aiōnios g166)
aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādṛśīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamaye 'rthatastasya putre yīśukhrīṣṭe tiṣṭhāmaśca; sa eva satyamaya īśvaro 'nantajīvanasvarūpaścāsti| (aiōnios g166)
21 Djema, ruani veten nga idhujt.
he priyabālakāḥ, yūyaṁ devamūrttibhyaḥ svān rakṣata| āmen|

< 1 Gjonit 5 >