< maarka.h 4 >

1 anantara. m sa samudrata. te punarupade. s.tu. m praarebhe, tatastatra bahujanaanaa. m samaagamaat sa saagaropari naukaamaaruhya samupavi. s.ta. h; sarvve lokaa. h samudrakuule tasthu. h| 2 tadaa sa d. r.s. taantakathaabhi rbahuupadi. s.tavaan upadi"sa. m"sca kathitavaan, 3 avadhaana. m kuruta, eko biijavaptaa biijaani vaptu. m gata. h; 4 vapanakaale kiyanti biijaani maargapaa"sve patitaani, tata aakaa"siiyapak. si. na etya taani cakhaadu. h| 5 kiyanti biijaani svalpam. rttikaavatpaa. saa. nabhuumau patitaani taani m. rdolpatvaat "siighrama"nkuritaani; 6 kintuudite suuryye dagdhaani tathaa muulaano naadhogatatvaat "su. skaa. ni ca| 7 kiyanti biijaani ka. n.takivanamadhye patitaani tata. h ka. n.takaani sa. mv. rdvya taani jagrasustaani na ca phalitaani| 8 tathaa kiyanti biijaanyuttamabhuumau patitaani taani sa. mv. rdvya phalaanyutpaaditaani kiyanti biijaani tri. m"sadgu. naani kiyanti. sa. s.tigu. naani kiyanti "satagu. naani phalaani phalitavanti| 9 atha sa taanavadat yasya "srotu. m kar. nau sta. h sa "s. r.notu| 10 tadanantara. m nirjanasamaye tatsa"ngino dvaada"sa"si. syaa"sca ta. m tadd. r.s. taantavaakyasyaartha. m papracchu. h| 11 tadaa sa taanuditavaan ii"svararaajyasya niguu. dhavaakya. m boddhu. m yu. smaakamadhikaaro. asti; 12 kintu ye vahirbhuutaa. h "te pa"syanta. h pa"syanti kintu na jaananti, "s. r.nvanta. h "s. r.nvanti kintu na budhyante, cettai rmana. hsu kadaapi parivarttite. su te. saa. m paapaanyamocayi. syanta," atohetostaan prati d. r.s. taantaireva taani mayaa kathitaani| 13 atha sa kathitavaan yuuya. m kimetad d. r.s. taantavaakya. m na budhyadhve? tarhi katha. m sarvvaan d. r.s. taantaana bhotsyadhve? 14 biijavaptaa vaakyaruupaa. ni biijaani vapati; 15 tatra ye ye lokaa vaakya. m "s. r.nvanti, kintu "srutamaatraat "saitaan "siighramaagatya te. saa. m mana. hsuuptaani taani vaakyaruupaa. ni biijaanyapanayati taeva uptabiijamaargapaar"svesvaruupaa. h| 16 ye janaa vaakya. m "srutvaa sahasaa paramaanandena g. rhlanti, kintu h. rdi sthairyyaabhaavaat ki ncit kaalamaatra. m ti. s.thanti tatpa"scaat tadvaakyaheto. h 17 kutracit kle"se upadrave vaa samupasthite tadaiva vighna. m praapnuvanti taeva uptabiijapaa. saa. nabhuumisvaruupaa. h| 18 ye janaa. h kathaa. m "s. r.nvanti kintu saa. msaarikii cintaa dhanabhraanti rvi. sayalobha"sca ete sarvve upasthaaya taa. m kathaa. m grasanti tata. h maa viphalaa bhavati (aiōn g165) 19 taeva uptabiijasaka. n.takabhuumisvaruupaa. h| 20 ye janaa vaakya. m "srutvaa g. rhlanti te. saa. m kasya vaa tri. m"sadgu. naani kasya vaa. sa. s.tigu. naani kasya vaa "satagu. naani phalaani bhavanti taeva uptabiijorvvarabhuumisvaruupaa. h| 21 tadaa so. aparamapi kathitavaan kopi jano diipaadhaara. m parityajya dro. nasyaadha. h kha. tvaayaa adhe vaa sthaapayitu. m diipamaanayati ki. m? 22 atoheto ryanna prakaa"sayi. syate taad. rg lukkaayita. m kimapi vastu naasti; yad vyakta. m na bhavi. syati taad. r"sa. m gupta. m kimapi vastu naasti| 23 yasya "srotu. m kar. nau sta. h sa "s. r.notu| 24 aparamapi kathitavaan yuuya. m yad yad vaakya. m "s. r.nutha tatra saavadhaanaa bhavata, yato yuuya. m yena parimaa. nena parimaatha tenaiva parimaa. nena yu. smadarthamapi parimaasyate; "srotaaro yuuya. m yu. smabhyamadhika. m daasyate| 25 yasyaa"sraye varddhate tasmai aparamapi daasyate, kintu yasyaa"sraye na varddhate tasya yat ki ncidasti tadapi tasmaan ne. syate| 26 anantara. m sa kathitavaan eko loka. h k. setre biijaanyuptvaa 27 jaagara. nanidraabhyaa. m divaani"sa. m gamayati, parantu tadviija. m tasyaaj naataruupe. naa"nkurayati varddhate ca; 28 yatoheto. h prathamata. h patraa. ni tata. h para. m ka. ni"saani tatpa"scaat ka. ni"sapuur. naani "sasyaani bhuumi. h svayamutpaadayati; 29 kintu phale. su pakke. su "sasyacchedanakaala. m j naatvaa sa tatk. sa. na. m "sasyaani chinatti, anena tulyamii"svararaajya. m| 30 puna. h so. akathayad ii"svararaajya. m kena sama. m? kena vastunaa saha vaa tadupamaasyaami? 31 tat sar. sapaikena tulya. m yato m. rdi vapanakaale sar. sapabiija. m sarvvap. rthiviisthabiijaat k. sudra. m 32 kintu vapanaat param a"nkurayitvaa sarvva"saakaad b. rhad bhavati, tasya b. rhatya. h "saakhaa"sca jaayante tatastacchaayaa. m pak. si. na aa"srayante| 33 ittha. m te. saa. m bodhaanuruupa. m so. anekad. r.s. taantaistaanupadi. s.tavaan, 34 d. r.s. taanta. m vinaa kaamapi kathaa. m tebhyo na kathitavaan pa"scaan nirjane sa "si. syaan sarvvad. r.s. taantaartha. m bodhitavaan| 35 taddinasya sandhyaayaa. m sa tebhyo. akathayad aagacchata vaya. m paara. m yaama| 36 tadaa te lokaan vis. rjya tamavilamba. m g. rhiitvaa naukayaa pratasthire; aparaa api naavastayaa saha sthitaa. h| 37 tata. h para. m mahaajha nbh"sagamaat nau rdolaayamaanaa tara"nge. na jalai. h puur. naabhavacca| 38 tadaa sa naukaaca"scaadbhaage upadhaane "siro nidhaaya nidrita aasiit tataste ta. m jaagarayitvaa jagadu. h, he prabho, asmaaka. m praa. naa yaanti kimatra bhavata"scintaa naasti? 39 tadaa sa utthaaya vaayu. m tarjitavaan samudra ncoktavaan "saanta. h susthira"sca bhava; tato vaayau niv. rtte. abdhirnistara"ngobhuut| 40 tadaa sa taanuvaaca yuuya. m kuta etaad. rk"sa"nkaakulaa bhavata? ki. m vo vi"svaaso naasti? 41 tasmaatte. atiivabhiitaa. h paraspara. m vaktumaarebhire, aho vaayu. h sindhu"scaasya nide"sagraahi. nau kiid. rgaya. m manuja. h|

< maarka.h 4 >