< kalasina.h 3 >

1 yadi yuuya. m khrii. s.tena saarddham utthaapitaa abhavata tarhi yasmin sthaane khrii. s.ta ii"svarasya dak. si. napaar"sve upavi. s.ta aaste tasyorddhvasthaanasya vi. sayaan ce. s.tadhva. m| 2 paarthivavi. saye. su na yatamaanaa uurddhvasthavi. saye. su yatadhva. m| 3 yato yuuya. m m. rtavanto yu. smaaka. m jiivita nca khrii. s.tena saarddham ii"svare guptam asti| 4 asmaaka. m jiivanasvaruupa. h khrii. s.to yadaa prakaa"si. syate tadaa tena saarddha. m yuuyamapi vibhavena prakaa"si. syadhve| 5 ato ve"syaagamanam a"sucikriyaa raaga. h kutsitaabhilaa. so devapuujaatulyo lobha"scaitaani rpaathavapuru. sasyaa"ngaani yu. smaabhi rnihanyantaa. m| 6 yata etebhya. h karmmabhya aaj naala"nghino lokaan pratii"svarasya krodho varttate| 7 puurvva. m yadaa yuuya. m taanyupaajiivata tadaa yuuyamapi taanyevaacarata; 8 kintvidaanii. m krodho ro. so jihi. msi. saa durmukhataa vadananirgatakadaalapa"scaitaani sarvvaa. ni duuriikurudhva. m| 9 yuuya. m paraspara. m m. r.saakathaa. m na vadata yato yuuya. m svakarmmasahita. m puraatanapuru. sa. m tyaktavanta. h 10 svasra. s.tu. h pratimuurtyaa tattvaj naanaaya nuutaniik. rta. m naviinapuru. sa. m parihitavanta"sca| 11 tena ca yihuudibhinnajaatiiyayo"schinnatvagacchinnatvaco rmlecchaskuthiiyayo rdaasamuktayo"sca ko. api vi"se. so naasti kintu sarvve. su sarvva. h khrii. s.ta evaaste| 12 ataeva yuuyam ii"svarasya manobhila. sitaa. h pavitraa. h priyaa"sca lokaa iva snehayuktaam anukampaa. m hitai. sitaa. m namrataa. m titik. saa. m sahi. s.nutaa nca paridhaddhva. m| 13 yuuyam ekaikasyaacara. na. m sahadhva. m yena ca yasya kimapyaparaadhyate tasya ta. m do. sa. m sa k. samataa. m, khrii. s.to yu. smaaka. m do. saan yadvad k. samitavaan yuuyamapi tadvat kurudhva. m| 14 vi"se. sata. h siddhijanakena premabandhanena baddhaa bhavata| 15 yasyaa. h praaptaye yuuyam ekasmin "sariire samaahuutaa abhavata se"svariiyaa "saanti ryu. smaaka. m manaa. msyadhiti. s.thatu yuuya nca k. rtaj naa bhavata| 16 khrii. s.tasya vaakya. m sarvvavidhaj naanaaya sampuur. naruupe. na yu. smadantare nivamatu, yuuya nca giitai rgaanai. h paaramaarthikasa"nkiirttanai"sca parasparam aadi"sata prabodhayata ca, anug. rhiitatvaat prabhum uddi"sya svamanobhi rgaayata ca| 17 vaacaa karmma. naa vaa yad yat kuruta tat sarvva. m prabho ryii"so rnaamnaa kuruta tena pitaram ii"svara. m dhanya. m vadata ca| 18 he yo. sita. h, yuuya. m svaaminaa. m va"syaa bhavata yatastadeva prabhave rocate| 19 he svaamina. h, yuuya. m bhaaryyaasu priiyadhva. m taa. h prati paru. saalaapa. m maa kurudhva. m| 20 he baalaa. h, yuuya. m sarvvavi. saye pitroraaj naagraahi. no bhavata yatastadeva prabho. h santo. sajanaka. m| 21 he pitara. h, yu. smaaka. m santaanaa yat kaataraa na bhaveyustadartha. m taan prati maa ro. sayata| 22 he daasaa. h, yuuya. m sarvvavi. saya aihikaprabhuunaam aaj naagraahi. no bhavata d. r.s. tigocariiyasevayaa maanavebhyo rocitu. m maa yatadhva. m kintu saralaanta. hkara. nai. h prabho rbhaatyaa kaaryya. m kurudhva. m| 23 yacca kurudhve tat maanu. samanuddi"sya prabhum uddi"sya praphullamanasaa kurudhva. m, 24 yato vaya. m prabhuta. h svargaadhikaararuupa. m phala. m lapsyaamaha iti yuuya. m jaaniitha yasmaad yuuya. m prabho. h khrii. s.tasya daasaa bhavatha| 25 kintu ya. h ka"scid anucita. m karmma karoti sa tasyaanucitakarmma. na. h phala. m lapsyate tatra ko. api pak. sapaato na bhavi. syati|

< kalasina.h 3 >