< Luke 10 >

1 Now after these things, the Lord also appointed seventy others, and sent them two by two ahead of him into every city and place where he was about to come.
tata. h para. m prabhuraparaan saptati"si. syaan niyujya svaya. m yaani nagaraa. ni yaani sthaanaani ca gami. syati taani nagaraa. ni taani sthaanaani ca prati dvau dvau janau prahitavaan|
2 Then he said to them, “The harvest is indeed plentiful, but the laborers are few. Pray therefore to the Lord of the harvest, that he may send out laborers into his harvest.
tebhya. h kathayaamaasa ca "sasyaani bahuuniiti satya. m kintu chedakaa alpe; tasmaaddheto. h "sasyak. setre chedakaan aparaanapi pre. sayitu. m k. setrasvaamina. m praarthayadhva. m|
3 Go your ways. Behold, I send you out as lambs among wolves.
yuuya. m yaata, pa"syata, v. rkaa. naa. m madhye me. sa"saavakaaniva yu. smaan prahi. nomi|
4 Carry no purse, nor wallet, nor sandals. Greet no one on the way.
yuuya. m k. sudra. m mahad vaa vasanasampu. taka. m paadukaa"sca maa g. rhliita, maargamadhye kamapi maa namata ca|
5 Into whatever house you enter, first say, ‘Peace be to this house.’
apara nca yuuya. m yad yat nive"sana. m pravi"satha tatra nive"sanasyaasya ma"ngala. m bhuuyaaditi vaakya. m prathama. m vadata|
6 If a son of peace is there, your peace will rest on him; but if not, it will return to you.
tasmaat tasmin nive"sane yadi ma"ngalapaatra. m sthaasyati tarhi tanma"ngala. m tasya bhavi. syati, nocet yu. smaan prati paraavartti. syate|
7 Remain in that same house, eating and drinking the things they give, for the laborer is worthy of his wages. Don’t go from house to house.
apara nca te yatki ncid daasyanti tadeva bhuktvaa piitvaa tasminnive"sane sthaasyatha; yata. h karmmakaarii jano bh. rtim arhati; g. rhaad g. rha. m maa yaasyatha|
8 Into whatever city you enter and they receive you, eat the things that are set before you.
anyacca yu. smaasu kimapi nagara. m pravi. s.te. su lokaa yadi yu. smaakam aatithya. m kari. syanti, tarhi yat khaadyam upasthaasyanti tadeva khaadi. syatha|
9 Heal the sick who are there and tell them, ‘God’s Kingdom has come near to you.’
tannagarasthaan rogi. na. h svasthaan kari. syatha, ii"svariiya. m raajya. m yu. smaakam antikam aagamat kathaametaa nca pracaarayi. syatha|
10 But into whatever city you enter and they don’t receive you, go out into its streets and say,
kintu kimapi pura. m yu. smaasu pravi. s.te. su lokaa yadi yu. smaakam aatithya. m na kari. syanti, tarhi tasya nagarasya panthaana. m gatvaa kathaametaa. m vadi. syatha,
11 ‘Even the dust from your city that clings to us, we wipe off against you. Nevertheless know this, that God’s Kingdom has come near to you.’
yu. smaaka. m nagariiyaa yaa dhuulyo. asmaasu samalagan taa api yu. smaaka. m praatikuulyena saak. syaartha. m sampaatayaama. h; tathaapii"svararaajya. m yu. smaaka. m samiipam aagatam iti ni"scita. m jaaniita|
12 I tell you, it will be more tolerable in that day for Sodom than for that city.
aha. m yu. smabhya. m yathaartha. m kathayaami, vicaaradine tasya nagarasya da"saata. h sidomo da"saa sahyaa bhavi. syati|
13 “Woe to you, Chorazin! Woe to you, Bethsaida! For if the mighty works had been done in Tyre and Sidon which were done in you, they would have repented long ago, sitting in sackcloth and ashes.
haa haa koraasiin nagara, haa haa baitsaidaanagara yuvayormadhye yaad. r"saani aa"scaryyaa. ni karmmaa. nyakriyanta, taani karmmaa. ni yadi sorasiidono rnagarayorakaari. syanta, tadaa ito bahudinapuurvva. m tannivaasina. h "sa. navastraa. ni paridhaaya gaatre. su bhasma vilipya samupavi"sya samakhetsyanta|
14 But it will be more tolerable for Tyre and Sidon in the judgment than for you.
ato vicaaradivase yu. smaaka. m da"saata. h sorasiidonnivaasinaa. m da"saa sahyaa bhavi. syati|
15 You, Capernaum, who are exalted to heaven, will be brought down to Hades. (Hadēs g86)
he kapharnaahuum, tva. m svarga. m yaavad unnataa kintu naraka. m yaavat nyagbhavi. syasi| (Hadēs g86)
16 Whoever listens to you listens to me, and whoever rejects you rejects me. Whoever rejects me rejects him who sent me.”
yo jano yu. smaaka. m vaakya. m g. rhlaati sa mamaiva vaakya. m g. rhlaati; ki nca yo jano yu. smaakam avaj naa. m karoti sa mamaivaavaj naa. m karoti; yo jano mamaavaj naa. m karoti ca sa matprerakasyaivaavaj naa. m karoti|
17 The seventy returned with joy, saying, “Lord, even the demons are subject to us in your name!”
atha te saptati"si. syaa aanandena pratyaagatya kathayaamaasu. h, he prabho bhavato naamnaa bhuutaa apyasmaaka. m va"siibhavanti|
18 He said to them, “I saw Satan having fallen like lightning from heaven.
tadaanii. m sa taan jagaada, vidyutamiva svargaat patanta. m "saitaanam adar"sam|
19 Behold, I give you authority to tread on serpents and scorpions, and over all the power of the enemy. Nothing will in any way hurt you.
pa"syata sarpaan v. r"scikaan ripo. h sarvvaparaakramaa. m"sca padatalai rdalayitu. m yu. smabhya. m "sakti. m dadaami tasmaad yu. smaaka. m kaapi haani rna bhavi. syati|
20 Nevertheless, don’t rejoice in this, that the spirits are subject to you, but rejoice that your names are written in heaven.”
bhuutaa yu. smaaka. m va"siibhavanti, etannimittat maa samullasata, svarge yu. smaaka. m naamaani likhitaani santiiti nimitta. m samullasata|
21 In that same hour, Jesus rejoiced in the Holy Spirit, and said, “I thank you, O Father, Lord of heaven and earth, that you have hidden these things from the wise and understanding, and revealed them to little children. Yes, Father, for so it was well-pleasing in your sight.”
tadgha. tikaayaa. m yii"su rmanasi jaataahlaada. h kathayaamaasa he svargap. rthivyorekaadhipate pitastva. m j naanavataa. m vidu. saa nca lokaanaa. m purastaat sarvvametad aprakaa"sya baalakaanaa. m purastaat praakaa"saya etasmaaddhetostvaa. m dhanya. m vadaami, he pitarittha. m bhavatu yad etadeva tava gocara uttamam|
22 Turning to the disciples, he said, “All things have been delivered to me by my Father. No one knows who the Son is, except the Father, and who the Father is, except the Son, and he to whomever the Son desires to reveal him.”
pitraa sarvvaa. ni mayi samarpitaani pitara. m vinaa kopi putra. m na jaanaati ki nca putra. m vinaa yasmai janaaya putrasta. m prakaa"sitavaan ta nca vinaa kopi pitara. m na jaanaati|
23 Turning to the disciples, he said privately, “Blessed are the eyes which see the things that you see,
tapa. h para. m sa "si. syaan prati paraav. rtya gupta. m jagaada, yuuyametaani sarvvaa. ni pa"syatha tato yu. smaaka. m cak. suu. m.si dhanyaani|
24 for I tell you that many prophets and kings desired to see the things which you see, and didn’t see them, and to hear the things which you hear, and didn’t hear them.”
yu. smaanaha. m vadaami, yuuya. m yaani sarvvaa. ni pa"syatha taani bahavo bhavi. syadvaadino bhuupataya"sca dra. s.tumicchantopi dra. s.tu. m na praapnuvan, yu. smaabhi ryaa yaa. h kathaa"sca "sruuyante taa. h "srotumicchantopi "srotu. m naalabhanta|
25 Behold, a certain lawyer stood up and tested him, saying, “Teacher, what shall I do to inherit eternal life?” (aiōnios g166)
anantaram eko vyavasthaapaka utthaaya ta. m pariik. situ. m papraccha, he upade"saka anantaayu. sa. h praaptaye mayaa ki. m kara. niiya. m? (aiōnios g166)
26 He said to him, “What is written in the law? How do you read it?”
yii"su. h pratyuvaaca, atraarthe vyavasthaayaa. m ki. m likhitamasti? tva. m kiid. rk pa. thasi?
27 He answered, “You shall love the Lord your God with all your heart, with all your soul, with all your strength, and with all your mind; and your neighbor as yourself.”
tata. h sovadat, tva. m sarvvaanta. hkara. nai. h sarvvapraa. nai. h sarvva"saktibhi. h sarvvacittai"sca prabhau parame"svare prema kuru, samiipavaasini svavat prema kuru ca|
28 He said to him, “You have answered correctly. Do this, and you will live.”
tadaa sa kathayaamaasa, tva. m yathaartha. m pratyavoca. h, ittham aacara tenaiva jiivi. syasi|
29 But he, desiring to justify himself, asked Jesus, “Who is my neighbor?”
kintu sa jana. h sva. m nirddo. sa. m j naapayitu. m yii"su. m papraccha, mama samiipavaasii ka. h? tato yii"su. h pratyuvaaca,
30 Jesus answered, “A certain man was going down from Jerusalem to Jericho, and he fell among robbers, who both stripped him and beat him, and departed, leaving him half dead.
eko jano yiruu"saalampuraad yiriihopura. m yaati, etarhi dasyuunaa. m kare. su patite te tasya vastraadika. m h. rtavanta. h tamaahatya m. rtapraaya. m k. rtvaa tyaktvaa yayu. h|
31 By chance a certain priest was going down that way. When he saw him, he passed by on the other side.
akasmaad eko yaajakastena maarge. na gacchan ta. m d. r.s. tvaa maargaanyapaar"svena jagaama|
32 In the same way a Levite also, when he came to the place and saw him, passed by on the other side.
ittham eko leviiyastatsthaana. m praapya tasyaantika. m gatvaa ta. m vilokyaanyena paar"svena jagaama|
33 But a certain Samaritan, as he traveled, came where he was. When he saw him, he was moved with compassion,
kintveka. h "somiro. niiyo gacchan tatsthaana. m praapya ta. m d. r.s. tvaadayata|
34 came to him, and bound up his wounds, pouring on oil and wine. He set him on his own animal, brought him to an inn, and took care of him.
tasyaantika. m gatvaa tasya k. sate. su taila. m draak. saarasa nca prak. sipya k. sataani baddhvaa nijavaahanopari tamupave"sya pravaasiiyag. rham aaniiya ta. m si. seve|
35 On the next day, when he departed, he took out two denarii, gave them to the host, and said to him, ‘Take care of him. Whatever you spend beyond that, I will repay you when I return.’
parasmin divase nijagamanakaale dvau mudraapaadau tadg. rhasvaamine dattvaavadat janamena. m sevasva tatra yo. adhiko vyayo bhavi. syati tamaha. m punaraagamanakaale pari"sotsyaami|
36 Now which of these three do you think seemed to be a neighbor to him who fell among the robbers?”
e. saa. m trayaa. naa. m madhye tasya dasyuhastapatitasya janasya samiipavaasii ka. h? tvayaa ki. m budhyate?
37 He said, “He who showed mercy on him.” Then Jesus said to him, “Go and do likewise.”
tata. h sa vyavasthaapaka. h kathayaamaasa yastasmin dayaa. m cakaara| tadaa yii"su. h kathayaamaasa tvamapi gatvaa tathaacara|
38 As they went on their way, he entered into a certain village, and a certain woman named Martha received him into her house.
tata. h para. m te gacchanta eka. m graama. m pravivi"su. h; tadaa marthaanaamaa strii svag. rhe tasyaatithya. m cakaara|
39 She had a sister called Mary, who also sat at Jesus’ feet and heard his word.
tasmaat mariyam naamadheyaa tasyaa bhaginii yii"so. h padasamiipa uvavi"sya tasyopade"sakathaa. m "srotumaarebhe|
40 But Martha was distracted with much serving, and she came up to him, and said, “Lord, don’t you care that my sister left me to serve alone? Ask her therefore to help me.”
kintu marthaa naanaaparicaryyaayaa. m vyagraa babhuuva tasmaaddhetostasya samiipamaagatya babhaa. se; he prabho mama bhaginii kevala. m mamopari sarvvakarmma. naa. m bhaaram arpitavatii tatra bhavataa ki ncidapi na mano nidhiiyate kim? mama saahaayya. m karttu. m bhavaan taamaadi"satu|
41 Jesus answered her, “Martha, Martha, you are anxious and troubled about many things,
tato yii"su. h pratyuvaaca he marthe he marthe, tva. m naanaakaaryye. su cintitavatii vyagraa caasi,
42 but one thing is needed. Mary has chosen the good part, which will not be taken away from her.”
kintu prayojaniiyam ekamaatram aaste| apara nca yamuttama. m bhaaga. m kopi harttu. m na "saknoti saeva mariyamaa v. rta. h|

< Luke 10 >